देहरादून (उत्तराखण्ड) [भारत], उत्तराखण्ड होटेल रेस्टोरन् एसोसिएशनस्य भागः इति होटेलेषु रेस्टोरन्टेषु च foo बिलेषु २० प्रतिशतं छूटं प्राप्नुयुः, १९ एप्रिलस्य सायं तः २० एप्रिलपर्यन्तं यदि ते आगामिनि लोकसभानिर्वाचने स्वस्य मताधिकारस्य प्रयोगं कुर्वन्ति त... association and the Election Commission इत्यनेन अस्मिन् विषये Memorandum of understandin (MoU) इत्यत्र हस्ताक्षरं कृतम्। राज्ये मतदानस्य प्रतिशतं वर्धयितुं एषा उपक्रमः कृता अस्ति। "१९ दिनाङ्के मतदानस्य समाप्तेः अनन्तरं ये अस्माकं होटेलेषु आगच्छन्ति तेषां कृते २० एप्रिलपर्यन्तं खाद्यबिलेषु २० प्रतिशतं छूटं प्राप्स्यति। अस्माभिः एतत् कर्तुं निश्चयः कृतः यत् मतदानस्य प्रतिशतं वर्धयितुं जनान् स्वस्य मताधिकारं आबकारीं कर्तुं प्रोत्साहयितुं च छूटं प्राप्तुं , they just have to show the Electoral ink applied on thei finger," उत्तराखण्ड होटेल रेस्टोरेंट एसोसिएशनस्य अध्यक्षः संदीप साहनी एएन इत्यस्मै अवदत् अतिरिक्तमुख्यनिर्वाचनपदाधिकारी विजयकुमार जोगदण्डे इत्यनेन उक्तं यत् राज्ये मतदानप्रतिशतं वर्धयितुं प्रयत्नस्य सहायतायै मनुष्यसंस्थाः अग्रे आगच्छन्ति . उत्तराखण्डहोटेलभोजनागारसङ्घः अयं प्रस्तावः उन्मत्तः अभवत्, आयोगः च सहमतः इति जोगदण्डे अवदत्। उत्तराखण्डे पञ्च लोकसभासीटानि सन्ति, तानि च १९ अप्रैल दिनाङ्के एकचरणेन निर्वाचनं गमिष्यन्ति।ततः पूर्वं २०१४ तमे २०१९ तमे वर्षे च सामान्यनिर्वाचनेषु सत्ताधारी भाजपानेतृत्वेन एनडीए सर्वेषु लोकसभाक्षेत्रेषु विजयं प्राप्तवती The Lok Sabha constituencies of the... state are तेहरी गढ़वाल, गढ़वाल, अल्मोड़ा नैनीताल-उधमसिंहनगर, तथा हर्द्वार २०२४ लोकसभानिर्वाचनं १९ अप्रैलतः १ जूनपर्यन्तं ७ चरणेषु भविष्यति।