मुम्बई, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य सभायाः पूर्वं महाराष्ट्रस्य विदर्भक्षेत्रे सोमवासरे शिवसेना-सांसदः संजय राउतः उक्तवान् यत् मुख्यमन्त्री पुनः यूपी-देशे एव तिष्ठेत्, तत्र स्थितिः 'गम्भीर' इति दावान् कृतवान्

विदर्भक्षेत्रे पञ्च लोकसभासीटानि, यत्र नागपुरं यत्र यूनियनमन्त्री, वरिष्ठभाजपानेता नितिनगडकरी च निर्वाचनं करोति, तत्र १९ एप्रिल दिनाङ्के प्रथमचरणस्य संसदनिर्वाचने निर्वाचनं गमिष्यन्ति।



सोमवासरे अत्र पत्रकारैः सह भाषमाणः राउतः अवदत् यत्, "योगी आदित्यनाथः यूपी-नगरे पुनः स्ता कर्तव्यः यतः तत्र स्थितिः गम्भीरा अस्ति। यूपी-नगरे स्थितिः यथा दृश्यते तस्मात् अधिकं गम्भीरा अस्ति। अहं तस्य विषये सम्यक् अवगतः अस्मि। दलेन (भाजपा) अस्ति १० वर्षाणि यावत् सत्तायां स्थित्वा अपि देशे मतदानं प्राप्तुं।"

पीएम मोदी अपि दिवसस्य अनन्तरं जनसभां सम्बोधयितुं निश्चितः अस्ति i महाराष्ट्रस्य चन्द्रपुरमण्डले, यत् विदर्भक्षेत्रे अस्ति।

पीएमं लक्ष्यं कृत्वा राज्यसभासदस्यः राउतः दावान् अकरोत् यत्, "मोदी सर्वकारीयधनस्य उपयोगेन प्रचारं करोति। एतत् आचारसंहितायां उल्लङ्घनम् अस्ति।"