कानपुर (उत्तर प्रदेश) [भारत], प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन भारतीय जनता पार्टी (भाजपा) समर्थने शनिवासरे कानपुरे रोडशो आयोजितः
पीएम मोदी मार्गस्य उभयतः पङ्क्तिबद्धान् जनान् लहरायन् दृष्टः आसीत् तथा च लोकसभानिर्वाचने भाजपायाः समर्थनस्य प्रचारार्थं भाजपायाः 'कमलस्य' मतदानस्य प्रतीकं दर्शयति स्म रोडशो इत्यस्य समये उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि Elections for the Kanpur Lok Sabha Constituency will be conducted on May 1 (Phase 4) भाजपायाः रमेश अवस्थीं निर्वाचितं कृतम् अस्ति तथा च काङ्ग्रेसेन आलोक मिश्रा fro कानपुरस्य विरुद्धं स्थापितं यथा उत्तरप्रदेशे समाजवादीदलस्य काङ्ग्रेसस्य च सीटसम्झौतेः अनुसारं काङ्ग्रेसः १७ सीटानां कृते निर्वाचनं कुर्वती अस्ति and the Samajwadi Party has th remaining 63 seats in the electorally crucial state 2019 तमस्य वर्षस्य सामान्यनिर्वाचने उत्तरप्रदेशे 8 मध्ये 62 आसनानि प्राप्त्वा भाजपा विजयी उद्भूतवती, यस्य पूरकं तस्य मित्रपक्षस्य अपनदा (S) इत्यनेन प्राप्तौ सीटौ प्राप्तौ। मायावतीयाः बसपा १० आसनानि प्राप्तुं सफला अभवत्, अखिलेशयादवस्य एस पञ्च आसनानि प्राप्तवान् । तद्विपरीतम्, काङ्ग्रेसपक्षः केवलमेकं आसनं प्राप्तवान् सामान्यनिर्वाचनं १९ एप्रिलतः १ जूनपर्यन्तं षट्सप्ताहेषु सप्तचरणेषु क्रियते प्रथमचरणस्य द्वितीयचरणस्य च मतदानं क्रमशः १९ एप्रिलतः २६ एप्रिलपर्यन्तं कृतम्। मतदानस्य अग्रिमः दौरः मे ७ दिनाङ्के भविष्यति Th परिणामः जूनमासस्य ४ दिनाङ्के घोषितः भविष्यति।