फरीदाबादस्य अमृता-अस्पताले विज्ञप्तौ उक्तं यत्, "एतत् विश्वस्य प्रथमं रोबोट्-सहायता-युक्तं शल्यक्रिया अस्ति" इति ।

रोगी वैद्यानाम् समक्षं विशेषा स्थितिं युक्तं प्रस्तुतं यत्र तस्य यकृत् बृहदान्त्रं च भिन्नरूपेण (situs inversus partial) स्थितम् आसीत्, अस्मिन् दुर्स्थाने बृहदान्त्रे तस्य घातकः अर्बुदः आसीत् सिटस् इन्वर्सस् आंशिकः अत्यन्तं दुर्लभः अस्ति, यत्र समग्ररूपेण (टोटालिसः आंशिकः च समाविष्टः) प्रायः १०,००० जनानां मध्ये एकः एव भवति ।

अर्बुदः कोलोनिकघातकस्य दुर्लभः प्रकारः इति ज्ञातम् । अर्बुदः रोगी बृहदान्त्रं बाधयति स्म, ठोसभोजनं न खादति स्म, प्रसारस्य जटिलतानां च जोखिमं जनयति स्म । तस्य लक्षणं वमनं, खादने असमर्थता, वजनक्षयः, रक्ताल्पता, उदरस्य विस्तारः च आसीत् ।

"रोबोट्-सहायतायुक्तं शल्यक्रिया स्वस्य उन्नतविशेषतानां माध्यमेन प्रक्रियाणां समये सटीकताम् सटीकताम् च महत्त्वपूर्णतया वर्धयति। शल्यक्रिया एकस्य कन्सोलस्य उपयोगेन कृतम् यत् शल्यक्रियास्थलस्य वर्धितं, उच्च-रिजोल्यूशन-3D दृश्यं प्रदाति, उत्तमगहनता-बोधं विस्तृतं शारीरिक-दृश्यं च प्रदाति," इति उक्तम् अभिषेक अग्रवाल, रोबोटिक जीआई ऑन्कोसर्जरी कंसल्टेंट, जठरांत्र सर्जरी विभाग, अमृता अस्पताल, फरीदाबाद, जिने षड्घण्टायाः दीर्घस्य शल्यक्रियायाः नेतृत्वं कृतम्।

तृतीयदिनपर्यन्तं रोगी पुनः सामान्याहारं आरभुं समर्थः अभवत्, ततः प्रक्रियायाः एकसप्ताहस्य अनन्तरं एव निर्वहणं प्राप्तवान् इति चिकित्सालया उक्तम्।

"अन्तिम-बायोप्सी-रिपोर्ट्-आधारितं रोगी रसायन-चिकित्सां कर्तुं प्रवृत्तः भविष्यति। चिकित्सां सम्पन्नं कृत्वा केवलं नियमित-रक्त-परीक्षाणां, निगरानीय-प्रतिबिम्बनस्य च आवश्यकता भविष्यति, यत् किमपि शीघ्रं पुनरावृत्तिः ज्ञातुं शक्नोति, समये चिकित्सां च प्राप्नुयात्। ते विना स्वस्य सामान्यजीवनं निरन्तरं कर्तुं शक्नुवन्ति दीर्घकालीन औषधानां वा प्रतिबन्धानां वा आवश्यकता अस्ति" इति अमृता-अस्पतालस्य फरीदाबादस्य जी.आइ.-शल्यक्रियायाः वरिष्ठपरामर्शदाता सलीम नायकः अवदत्।

"रोबोट्-सहायक-शल्यक्रियायाः कारणात् न केवलं मम लक्षणानाम् उपशमनं जातम् अपितु मम जीवनस्य गुणवत्तायाः अपि महती उन्नतिः अभवत् । अहम् अधुना सामान्यरूपेण खादितुम् अर्हति, नित्यं यत् वेदनाम् असुविधां च अनुभवामि स्म तत् विना जीवितुं शक्नोमि" इति रोगी वैद्यान् धन्यवादं दत्त्वा अवदत्।