मुम्बई, बम्बई उच्चन्यायालयेन रेडी रेकोनर् (आरआर) दरस्य आधारेण मुम्बई-नगरस्य बान्द्रे पट्टे-भाडां वर्धयितुं महाराष्ट्र-सर्वकारस्य निर्णयस्य समर्थनं कृतम्, यतः एतत् “मनमाना” नासीत् यतः उपनगरः उच्चस्तरीयः अचल-सम्पत्-क्षेत्रः अस्ति इति

न्यायाधीशः बी पी कोलाबावल्ला, सोमाशेखर सुन्दरसनयोः विभागपीठः तु अवदत् यत् सर्वकारस्य संकल्पानुसारं प्रत्येकं पञ्चवर्षेषु किरायानां संशोधनं कर्तुं न शक्यते, अतः पट्टे सम्झौतेः सम्पूर्णकार्यकालपर्यन्तं तथैव स्थातव्यम् इति।

न्यायालयेन बान्द्रानगरे अनेकैः आवाससङ्घैः २००६, २०१२, २०१८ तमस्य वर्षस्य सर्वकारीयसंकल्पानां चुनौतीं दत्तस्य याचिकानां समूहस्य निस्तारणं कृत्वा तेभ्यः प्रदत्तस्य दीर्घकालीनपट्टे किरायानां संशोधनं कृतम्।

न्यायालयेन उक्तं यत् समाजाः बान्द्रा-नगरस्य प्रमुखस्थाने भूमिस्य विशालान् भागान् प्रायः निःशुल्कं भोजयन्ति स्म ।

“यदि एते व्यक्तिः इदानीं तेभ्यः पट्टे दत्तस्य सर्वकारीयभूमिस्य कृते यत् दास्यन्ति तत् यथार्थतया भङ्गयितुं शक्यते तर्हि तत् कदापि अतिशयेन न गणयितुं शक्यते” इति एच्.सी.

एतेषां संकल्पानां माध्यमेन सर्वकारेण देयपट्टिकाभाडानिर्धारणाय आरआर-अनुमोदनस्य नीतिनिर्णयः कृतः ।

समाजाः संकल्पान् अवैधम् इति दावान् कृतवन्तः यतः ते पट्टे किराया “४०० तः १९०० गुणान्” वर्धयितुं प्रयतन्ते स्म, यत् ते अतिशयेन उक्तवन्तः

परन्तु पीठिका अवलोकितवती यत् सर्वकारेण प्रदत्तस्य चार्टस्य अनुसारं संशोधितस्य पट्टे किराये प्रति प्रत्येकस्य समाजस्य दायित्वं अधिकतमं प्रतिमासं ६,००० रूप्यकाणि भवति, केषुचित् सन्दर्भेषु प्रतिमासं द्विसहस्ररूप्यकात् अपि न्यूनं भवति

“यदा एतानि आँकडानि विचार्यते तथा च विशेषतः एतत् तथ्यं यत् याचिकाकर्तासङ्घस्य सम्पत्तिः बान्द्रा बैण्डस्टैण्ड् (मुम्बईनगरस्य अत्यन्तं प्रार्थितः, उच्चस्तरीयः स्थावरजङ्गमक्षेत्रः) इत्यत्र स्थिता अस्ति, तदा एतां वृद्धिं अतिशयोक्तिपूर्णं, उत्पीडनं कर्तुं कदापि न शक्यते तथा/वा स्पष्टतया मनमाना” इति उच्चन्यायालयेन उक्तम्।

१९५१ तमे वर्षे यदा तेषां पट्टानां नवीकरणं जातम् तदा आरभ्य समाजाः तदानियतं किरायानि ददति इति अपि उच्चाधिकरणेन अवलोकितम् ।

“धनस्य मूल्यं महङ्गानि च विचार्य (तथा च यत् कोऽपि पुनरीक्षणः न कृतः इति तथ्यं च) एतत् स्पष्टं भवति यत् एतेषां पट्टेदारानाम् एतानि सर्वाणि सम्पत्तिः १९८१ तमे वर्षे पट्टे समाप्तेः अनन्तरम् अपि ३० वर्षाणि यावत् प्रायः निःशुल्करूपेण आनन्दितानि, तेषां उपयोगः च कृतः” इति न्यायालयः उक्तवान्‌।

एतान् कारकान् विचार्य, पीठिका अवदत् यत्, संशोधितकिराये वृद्धिः एतावता अतिशयेन अथवा स्पष्टतया मनमाना अस्ति यत् तस्य हस्तक्षेपस्य आवश्यकता भविष्यति इति कदापि वक्तुं न शक्यते।

“यदि व्यक्तिः प्रमुखस्थाने बृहत् भूमिखण्डं धारयितुम् इच्छन्ति, एतस्य विलासितायाः आनन्दं प्राप्तुम् इच्छन्ति च तर्हि केवलं न्याय्यं यत् तेषां कृते तस्य कृते उचितं धनं दातव्यं स्यात् यत् इदानीं संशोधितराशिः अस्ति” इति न्यायालयेन स्वादेशे उक्तम् .

न्यायालयेन उक्तं यत् यद्यपि कानूनेन सर्वकारेण स्वनागरिकैः सह व्यवहारे न्यायपूर्णः युक्तियुक्तः च भवितुम् अर्हति तथापि तस्य अर्थः न भवति यत् सर्वकारेण दानं कर्तव्यम् इति।

“यद्यपि खलु सत्यं यत् यत्र लाभः प्रमुखः प्रेरणा स्यात् तत्र सर्वकारेण निजीगृहस्वामीरूपेण कार्यं न कर्तव्यं तथापि अद्यापि स्वभूमिषु उचितं प्रतिफलं प्राप्तुं अर्हति” इति एच्.सी.

न्यायालयेन अवलोकितं यत् मुम्बई इत्यादिषु द्वीपनगरे भूमिः न्यूनीभवति तथा च यदा अल्पाः समाजाः एतादृशं परिमितं संसाधनं धारयन्ति तदा तेभ्यः गृहीतं पट्टेभाडा तेषां कृते यत् आनन्दं लभते तस्य अनुरूपं भवितुमर्हति।

परन्तु पीठिका संकल्पेषु किरायापुनरीक्षणस्य प्रावधानं पट्टे सम्झौतेः विरुद्धं भविष्यति इति अवलोक्य तत् खण्डं सर्वकारीयसंकल्पेभ्यः निरस्तं कृतवती।

“यथा पट्टेदाराः राज्यं न्यायपूर्णं कार्यं कर्तुं आह्वयितुं एकपक्षीयरूपेण अनुबन्धे परिवर्तनं प्राप्तुं न शक्नुवन्ति, तथैव राज्यं पट्टेदारैः सह कृतस्य अनुबन्धस्य एकपक्षीयरूपेण परिवर्तनं कर्तुं न शक्नोति” इति तत्र उक्तम्