ईसीबी इत्यनेन प्रेसविज्ञप्तौ घोषितं यत् महङ्गानि न्यूनीकृत्य निक्षेपसुविधादरं २५ आधारबिन्दुभिः न्यूनीकर्तुं ३.५ प्रतिशतं यावत् कर्तुं निर्णयः कृतः। एषः निर्णयः बैंकस्य जूनमासस्य दरकटनस्य अनन्तरं भवति, यत् पञ्चवर्षेषु प्रथमवारं न्यूनीकरणं जातम् ।

मार्केट् अपेक्षां करोति यत् एतत् कदमः यूरोक्षेत्रे गृहेषु व्यापारेषु च वित्तपोषणस्य स्थितिं अधिकं सुलभं करिष्यति।

"महङ्गानि-दृष्टिकोणस्य, अन्तर्निहित-महङ्गानि-गतिशीलतायाः, मौद्रिक-नीति-सञ्चारस्य सामर्थ्यस्य च विषये शासकीय-परिषदः अद्यतन-मूल्यांकनस्य आधारेण अधुना मौद्रिक-नीति-प्रतिबन्धस्य प्रमाणस्य संयमीकरणे अन्यत् पदं ग्रहीतुं उचितम् अस्ति" इति बैंकेन उक्तम्

ईसीबी द्वारा त्रयाणां प्रमुखव्याजदराणां मध्ये स्थापितस्य प्रसारस्य अनुसारं निक्षेपसुविधादरेषु कटौतीं कृत्वा मुख्यपुनर्वित्तपोषणसञ्चालनस्य सीमान्तऋणसुविधायाः च दराः क्रमशः ३.६५ प्रतिशतं ३.९० प्रतिशतं च न्यूनीकरिष्यन्ति।

केन्द्रीयबैङ्केन प्रकाशिताः नवीनतमाः कर्मचारीप्रक्षेपणाः महङ्गानि पूर्वानुमानं जूनमासस्य अनुमानात् अपरिवर्तितं कुर्वन्ति। ईसीबी-कर्मचारिणः पूर्वानुमानं कुर्वन्ति यत् २०२४ तमे वर्षे महङ्गानि औसतेन २.५ प्रतिशतं, २०२५ तमे वर्षे २.२ प्रतिशतं, २०२६ तमे वर्षे १.९ प्रतिशतं च भविष्यति ।

२०२४ तमे वर्षे २०२५ तमे वर्षे च मूलमहङ्गानि प्रक्षेपणं ऊर्ध्वं संशोधितम् अस्ति ।

यूरोक्षेत्रे आर्थिकवृद्धेः अनुमानं जूनमासस्य तुलने अधः संशोधितम् अस्ति । ईसीबी-कर्मचारिणः पूर्वानुमानं कुर्वन्ति यत् २०२४ तमे वर्षे ०.८ प्रतिशतं, २०२५ तमे वर्षे १.३ प्रतिशतं, २०२६ तमे वर्षे १.५ प्रतिशतं च अर्थव्यवस्थायाः वृद्धिः भविष्यति ।

ईसीबी इत्यनेन यूरोक्षेत्रे महङ्गानि समये एव न्यूनीकर्तुं प्रतिबद्धतां पुनः उक्तवती यत्, "एतत् लक्ष्यं प्राप्तुं यावत्कालं यावत् आवश्यकं तावत्कालं यावत् नीतिदराणि पर्याप्तरूपेण प्रतिबन्धकं स्थापयिष्यति" इति

जूनमासात् परं द्वितीयवारं ईसीबी-संस्थायाः प्रमुखव्याजदरेषु कटौती अभवत्, यदा दराः २५ आधारबिन्दुभिः न्यूनीकृताः आसन् ।