यद्यपि भाजपायाः दुर्गहिन्दुप्रधानक्षेत्रेभ्यः मतदातान् आकर्षयितुं प्रतिरणनीतयः आसन् तथापि काङ्ग्रेसस्य दुर्गेषु हानिः आच्छादयितुं असफलः अभवत् । आप विधायकानां प्रतिनिधित्वेन बेनौलिम्, वेलिम् च निर्वाचनक्षेत्रेषु ईसाईसमुदायस्य काङ्ग्रेसस्य उम्मीदवारस्य कप्तानविनाटो फर्नाण्डेस् इत्यस्मै क्रमशः १४१८१, १३३५० मतैः अग्रता प्राप्ता कला अकादमीयाः नवीकरणे, राष्ट्रियक्रीडायाः, अन्येषु विषयेषु च कथितरूपेण भ्रष्टाचारस्य विषये भाजपासर्वकारस्य विरुद्धं अभियानस्य समये जीएफपी-विधायकः विजयसरदेसायः प्रमुखा भूमिकां निर्वहति स्म।

नुवेम् निर्वाचनक्षेत्रे काङ्ग्रेसस्य १०८९५ मतैः अग्रता प्राप्ता, यस्य प्रतिनिधित्वं एलेक्सिओ सेक्वेरा करोति, यः अद्यैव प्रमोद सावन्तस्य मन्त्रिमण्डले सम्मिलितः अभवत्

दक्षिणगोवायां निर्वाचनप्रचारकाले सावन्तः उक्तवान् आसीत् यत् दलस्य कार्यकर्तृषु, तस्मै दत्तस्य 'द्विगुणबलस्य' विषये च तस्य विश्वासः अस्ति।

“२०१९ तमे वर्षे (लोकसभानिर्वाचने) वयं दक्षिणे कतिपयैः मतैः विजयं त्यक्तवन्तः।तत् निर्वाचनं जितुम् वयं यथाशक्ति प्रयत्नम् अकरोम। परन्तु अद्य परिवर्तनम् आगतं। तस्मिन् निर्वाचने दिगम्बर कामत, रवि नायक, अलेक्सिओ सेक्वेरा (पूर्वकाङ्ग्रेसनेता), मगोपनेता सुदीन ढवलीकर च अस्माभिः सह न आसन्। सम्प्रति एते नेतारः भाजपायां सन्ति। अस्माकं द्विगुणं शक्तिः अस्ति इति भावः । अस्माकं बलं वर्धितम्” इति सावन्तः उक्तवान् आसीत् ।

२०२२ तमे वर्षे भाजपापक्षे परिवर्तनं कृतवन्तः अष्टसु काङ्ग्रेसविधायकेषु पूर्वमुख्यमन्त्री दिगम्बरकामतः, अलेक्सिओ सेकेइरा च सन्ति ।

मगपी विधायकः सुदीन ढवलीकरः वर्तमानकाले मुख्यमन्त्री प्रमोदसावन्तस्य सर्वकारे विद्युत्मन्त्री अस्ति, सः २०१९ तमे वर्षे काङ्ग्रेसस्य समर्थनं कृत्वा भाजपाविरुद्धं कार्यं कृतवान् आसीत् अतः भाजपायाः दक्षिणगोवाया: उम्मीदवारः नरेन्द्रसवाईकरः ९७५५ मतैः पराजितः अभवत्। द्वेषः, ' ।

भाजपा-सर्वकारस्य अन्तिमे कार्यकाले (२०१७ तः २०२२ पर्यन्तम्) ध्वालीकरः मन्त्रिमण्डलात् निष्कासितः अभवत् यतः तस्याः विधायकद्वयं क्षेत्रीयदलात् पलायनं कृत्वा ततः केसरपक्षे सम्मिलितौ । येन ग्राण्ड् ओल्ड पार्टी इत्यस्य उम्मीदवारः फ्रांसिस्को सार्डिना दक्षिणगोवा-सीटं प्राप्तुं साहाय्यं कृतवान् ।

(पूर्वकाङ्ग्रेस) विधायकसुभाषशार्दोकरः, पोण्डाविधायकः रविनायकः, मरकामविधायकः सुदीनधावलीकरः च प्रतिनिधित्वं कृत्वा शिरोडानिर्वाचनक्षेत्रस्य ४९८५ मतानाम् अग्रता अस्ति, येन एतेषु हिन्दुप्रधानक्षेत्रेषु भाजपायाः क्रमशः ५५९८, १०७४८ मतानाम् अग्रता प्राप्ता अस्ति दत्तवती। तथापि क्रिश्चियनप्रधानक्षेत्रेषु लाभस्य सङ्गतिं कर्तुं न शक्तवान् ।

विपक्षस्य नेता यूरी अलेमाओ इत्यस्य कुन्कोलिम् निर्वाचनक्षेत्रे काङ्ग्रेसपक्षस्य ५५४८ मतैः, विधायकस्य आल्टन डीकोस्टा इत्यस्य क्वेपेम् निर्वाचनक्षेत्रे ७८४ मतैः च अग्रता प्राप्ता

राजनैतिकपर्यवेक्षकाणां मते ईसाईसमुदायः काङ्ग्रेसस्य भाजपाप्रत्याशीं पल्लवी डेम्पो इत्ययं उद्योगपतिं पराजयितुं साहाय्यं कृतवान् ।