मुम्बई, बम्बई उच्चन्यायालयेन गुरुवासरे महाराष्ट्रसर्वकाराय निर्देशः दत्तः यत् दिव्याङ्गजनसम्बद्धनीतिषु राज्यपरामर्शदातृमण्डलं एकमासस्य अन्तः कार्यात्मकं करणीयम्।

"ईश्वरस्य कृते तावत्पर्यन्तं कुरुत" इति उच्चाधिकारी अवदत्।

मुख्यन्यायाधीशस्य डी के उपाध्यायस्य न्यायाधीशस्य अमितबोरकरस्य च विभागपीठेन उक्तं यत् राज्यसर्वकारेण स्वस्य वैधानिकदायित्वस्य पूर्तये न्यायालयात् निर्देशाः आवश्यकाः इति आतङ्कजनकम्।

राज्यसर्वकारेण कानूनानां कार्यान्वयनार्थं विशेषतया सुधारात्मकानां कानूनानां कार्यान्वयनार्थं न्यायालयात् आदेशानां प्रतीक्षां न कर्तव्या इति उक्तम्।

२०१८ तमे वर्षे विकलाङ्गानाम् अधिकारकानूनस्य प्रावधानानाम् अन्तर्गतं सर्वकारेण बोर्डस्य गठनं कृतम्, परन्तु गैर-आधिकारिकसदस्यानां पदं रिक्तं भवति इति कारणेन २०२० तः तत् अकार्यकरं वर्तते

बुधवासरे उच्चतमपीठेन सर्वकारेण उक्तं यत् कदा रिक्तस्थानानि पूरितानि भविष्यन्ति, बोर्डं कार्यात्मकं भविष्यति इति यावत् समयसीमा सूचयन्तु।

अतिरिक्तसरकारीयाचिका अभयपटकी गुरुवासरे अवदत् यत् १५ दिवसेभ्यः परं बोर्डं कार्यात्मकं भविष्यति।

"वयं भवद्भ्यः १५ दिवसेभ्यः किञ्चित् अधिकं समयं दास्यामः। ईश्वरस्य कृते तावत्पर्यन्तं कुर्वन्तु। अद्यतः एकमासस्य अन्तः सल्लाहकारमण्डलस्य गठनं कृत्वा कार्यात्मकं करणीयम् इति निर्देशं कुर्मः" इति उच्चतमः न्यायालयः अवदत्।

न्यायालयः मुम्बईनगरे पदमार्गेषु स्थापितानां बोलार्डानाम् विषये सुओ मोतु (स्वयमेव) गृहीतस्य जनहितमुकदमस्य श्रवणं कुर्वन् आसीत्, अतः ते विकलाङ्गानाम् कृते दुर्गमाः अभवन्

यदि राज्यपरामर्शमण्डलं कार्यात्मकं भवति तर्हि न्यायालयेषु विकलाङ्गानाम् कल्याणसम्बद्धेषु विषयेषु भारः न भविष्यति इति पीठिका अवदत्।

"अस्माभिः एतत् विषयं बोर्डं प्रति अपि अवतारयितुं शक्यते स्म। सर्वान् उपायान् कर्तुं शक्नोति स्म" इति न्यायालयः अवदत्।

राज्यसर्वकारेण कानूनानां कार्यान्वयनार्थं विशेषतया सुधारात्मकानां कानूनानां कार्यान्वयनार्थं न्यायालयात् आदेशानां प्रतीक्षां न कर्तव्या इति उक्तम्।

"किमपि अधिकं आतङ्कजनकं भवितुम् अर्हति यत् कस्यचित् अधिनियमस्य कृते न्यायालयेन निर्देशाः निर्गन्तुं भवति। एतत् भवतः (सरकारी) दायित्वम् अस्ति। अस्य कृते अपि भवतः निर्देशाः आवश्यकाः सन्ति?" सी. जे.उपाध्यायः पृष्टवान्।

२०२३ तमस्य वर्षस्य जुलैमासे महाराष्ट्रसर्वकारेण दिव्याङ्गजनसम्बद्धस्य विषयस्य श्रवणं कुर्वन्तं सर्वोच्चन्यायालयं राज्यपरामर्शमण्डलस्य गठनं कृतम् इति सूचितम् इति पीठपीठिका अवदत्।

सत्यं यत् २०१८ तमे वर्षे बोर्डस्य स्थापना अभवत् किन्तु रिक्तस्थानानां कारणात् २०२० तमे वर्षात् अकार्यकरं भवति इति न्यायालयेन उक्तम्।

"यदा बोर्डं कार्यात्मकं न भवति तदा केवलं तस्य गठनस्य किं प्रयोजनम्? वयं आशास्महे, अपेक्षयामः च यत् ३० दिवसेषु बोर्डः सर्वथा कार्यात्मकः भविष्यति" इति उच्चतमः १४ अगस्तदिनाङ्के अग्रे सुनवायीयै विषयं स्थापयित्वा अवदत्।