"मार्गपरिवहनस्य कृते नूतनं सर्वव्यापीं रणनीतिं विकसितुं आवश्यकता वर्तते यत् २०३० तमवर्षपर्यन्तं ईवी संक्रमणं त्वरितुं शक्नोति" इति कान्ट् एक्स इत्यत्र लिखितवान् ।

सः अपि उल्लेखितवान् यत् अस्मिन् संक्रमणे २०३० तमवर्षपर्यन्तं भारतस्य ५० प्रदूषितनगरानां पूर्णतया विद्युत्करणं करणीयम् इति।

जी-२० शेर्पा इत्यनेन उक्तं यत्, "एतेन २०३० तमे वर्षे १० अरब डॉलरस्य रक्षणं कर्तुं शक्यते, कोटि-कोटि-कार्यस्थानानि च सृज्यन्ते, येन भारतं वैश्विक-ईवी-निर्माण-नेतृत्वेन स्थानं प्राप्नुयात्" इति ।

कान्ट् इत्यनेन पोस्ट् इत्यनेन सह स्वस्य लिखितः लेखः अपि साझाः कृतः, यस्मिन् सः उल्लेखितवान् यत् प्रथमं सोपानं द्विचक्रीयवाहनानि, त्रिचक्राणि, लघुव्यापारिकवाहनानि, बसयानानि च विद्युत्करणं भवितुमर्हति, यतः ते टेल्पाइप् उत्सर्जने प्रमुखं योगदानं ददति

"राष्ट्रस्य वाहनपञ्जीकरणस्य ४० प्रतिशताधिकं भागं एतेषु नगरेषु एव भवति। यदि एतानि नगराणि २०३० तमवर्षपर्यन्तं नूतनवाहनविक्रये शतप्रतिशतम् विद्युत्करणं प्राप्नुवन्ति तर्हि भारतं स्वस्य तैलस्य आवश्यकतां तीव्ररूपेण न्यूनीकर्तुं मार्गे सुष्ठु भविष्यति" इति सः अवदत्।

विश्ववायुगुणवत्ताप्रतिवेदनानुसारं २०२३ भारतं सर्वाधिकं पीएम२.५ स्तरं धारयन्तः शीर्षत्रयेषु देशेषु स्थानं प्राप्तवान् अस्ति तथा च अत्यन्तं दुर्गन्धयुक्तवायुगुणवत्तायुक्तेषु शीर्ष ५० नगरेषु ४२ नगराणि सन्ति

यथा कान्तेन उक्तं, परिवहन उत्सर्जनस्य महत्त्वपूर्णा भूमिका भवति, भारते ऊर्जासम्बद्धस्य CO2 उत्सर्जनस्य १४ प्रतिशतं भागं भवति तथा च PM2.5, PM10, NOx उत्सर्जनेषु च महत् योगदानं ददाति

देशे ईवी-विपण्यस्य मूल्यं सम्प्रति ५.६१ अरब डॉलर (२०२३) अस्ति तथा च २०३० तमे वर्षे ५० अरब डॉलरपर्यन्तं भवितुं प्रक्षेपणं कृतम् अस्ति, येन सम्भाव्यतया न्यूनातिन्यूनं ५० लक्षं प्रत्यक्षं ५० मिलियनं परोक्षं च कार्याणि सृज्यन्ते इति सः अवदत्