रविवासरे मोख्तारस्य उद्धृत्य टोलोनेव्स् इत्यनेन उक्तं यत्, "अस्माकं ९७ मार्गघटनानि अभवन् यस्य परिणामेण प्रायः १६१ जनाः चोटिताः ४८ जनाः च मृताः।

युद्धग्रस्तदेशे मार्गेषु दुर्गतिः, लापरवाहवाहनचालनं, सुरक्षापरिपाटानां अभावः च युद्धग्रस्तदेशे घातकमार्गदुर्घटनानां कारणेषु अन्यतमाः इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति

अस्मिन् वर्षे शुक्रवासरे समाप्तः ईद-अल्-आधा अवकाशः अफगानिस्तानदेशे प्रारम्भे त्रयः दिवसाः यावत् भवितुं घोषितः आसीत् किन्तु पश्चात् पञ्चदिनानि यावत् दीर्घः अभवत्।

एप्रिलमासे चतुर्दिनानां ईद-अल्-फितर-अवकाशस्य कालखण्डे सम्पूर्णे अफगानिस्तानदेशे मार्गदुर्घटनासु ५० जनाः मृताः, १८५ जनाः घातिताः च अभवन् ।