नवीदिल्ली, ईडी इत्यनेन बुधवासरे उक्तं यत् शिवसेना (यूबीटी) सांसदस्य संजा राउतस्य "निकटसहकारिणः" प्रवीण राउतस्य, अन्येषां च केषाञ्चन धनशोधनस्य अन्वेषणस्य सम्बन्धे ७३ कोटिरूप्यकाणां अधिकमूल्यानां भूभागाः संलग्नाः सन्ति मुम्बईनगरस्य पत्रचावलस्य पुनर्विकासे कथितानि अनियमितानि।

प्रवीण राउतस्य अन्येषां च केषाञ्चन जनानां स्थावरसम्पत्तयः पालघर, डापोली, रायगड, ठाणे च परितः स्थिताः सन्ति तथा च तेषां उपरि आक्रमणं कर्तुं धनशोधननिवारणकानूनस्य (पीएमएलए) अन्तर्गतं अस्थायी आदेशः जारीकृतः इति क वक्तव्यम्‌।

एतेषां सम्पत्तिनां कुलमूल्यं ७३.६२ कोटिरूप्यकाणि अस्ति ।

अस्मिन् प्रकरणे संजय राउत, प्रवीण राउत च द्वौ अपि प्रवर्तकनिदेशालयेन गृहीतौ, सम्प्रति ते जमानतरूपेण बहिः सन्ति।

धनशोधनस्य प्रकरणं मुम्बईपुलिसस्य आर्थिकअपराधविजयस्य (EOW) FIR इत्यस्मात् उद्भूतम् अस्ति।

गुरु आशीष कन्स्ट्रक्शन प्रा.लि. लिमिटेड (GACPL), यस्य प्रवीण राउ निदेशकः आसीत्, महाराष्ट्रस्य राजधानी मुम्बईनगरस्य गोरेगांवक्षेत्रे स्थितस्य पत्रचावलस्य पुनर्विकासस्य कार्यं ६७ किरायेदाराणां पुनर्वासार्थं दत्तम्।

ईडी इत्यनेन उक्तं यत् पुनर्विकासपरियोजनायां "महत्त्वपूर्णं वित्तीयदुराचारः" अभवत् ।

समाजस्य, महाराष्ट्र आवासक्षेत्रविकासप्राधिकरणस्य (MHADA) तथा GACPL इत्येतयोः मध्ये त्रिपक्षीयसम्झौते हस्ताक्षरं कृतम् यत्र विकासकः (GACPL) वा 672 किरायेदारेभ्यः फ्लैट् प्रदातुं, MHADA कृते फ्लैट् विकसितुं, ततः अवशिष्टं भूमिक्षेत्रं, एजेन्सी विक्रेतुं च कल्पितः आसीत् उक्तवान्‌।

परन्तु जीएसीपीएलस्य निदेशकाः एमएचएडीए "भ्रमेण" कृत्वा नवविकासकानाम् कृते फ्लू स्पेस इन्डेक् (एफएसआई) धोखाधड़ीपूर्वकं विक्रेतुं सफलाः अभवन्, एमएचएडीए कृते ६७ विस्थापितानां किरायेदाराणां पुनर्वासभागस्य निर्माणं विना, फ्लैट्-रूप्यकाणां च निर्माणं विना ९०१.७९ कोटिरूप्यकाणां राशिं संग्रहितवन्तः

९५ कोटिरूप्यकाणां अपराधस्य आयस्य भागः प्रवीणराउतस्य व्यक्तिगतबैङ्कखातेषु "विमुखीकृतः" इति आरोपः कृतः।

एतेषां आयस्य भागस्य उपयोगः कृषकाणां वा भूमिसङ्ग्रहकर्तृणां वा प्रत्यक्षतया विविधभूमिपार्सलस्य अधिग्रहणाय तस्य (प्रवीणराउतस्य) स्वनाम्ना अथवा i तस्य फर्मस्य प्रथमेशविकासकानाम् इति दावान् कृतः।

अपि च अपराधस्य आयस्य भागः तेन सहकारिभिः सह पार्कः कृतः यदा प्रवीण राउत इत्यनेन प्राप्ताः केचन सम्पत्तिः पश्चात् तस्य परिवारजनेभ्यः हाय इत्यनेन उपहाररूपेण प्रदत्ताः इति उक्तम्।

अद्यावधि अस्मिन् प्रकरणे ईडी-संस्थायाः आरोपपत्रद्वयं अपि दाखिलम् अस्ति ।