लखनऊ, प्रवर्तननिदेशालयेन यूट्यूबर-सिद्धार्थ-यादव-उर्फ एल्विश-यादव-इत्यस्य आयोजक-पार्टिषु सर्प-विषस्य मनोरञ्जन-मादक-द्रव्यरूपेण संदिग्ध-प्रयोगेन सम्बद्धे धन-शोधन-प्रकरणे प्रश्नोत्तराय 23 जुलै-दिनाङ्के आहूता इति आधिकारिक-सूत्रैः बुधवासरे उक्तम्।

केन्द्रीय एजेन्सी मे मासे प्रकरणं पञ्जीकृत्य उत्तरप्रदेशस्य गौतमबुद्धनगर (नोएडा) इत्यत्र पुलिसैः एल्विश यादवस्य सम्बद्धानां च विरुद्धं दाखिलस्य एफआईआरस्य, आरोपपत्रस्य च संज्ञानं स्वीकृत्य धनशोधननिवारणकानूनस्य (पीएमएलए) आरोपं दबावम् अयच्छत् । जनपद।

सूत्रेषु उक्तं यत् एल्विश यादवः प्रारम्भे अस्मिन् सप्ताहे ईडी इत्यस्य लखनऊकार्यालये उपस्थितः भवितुम् आहूतः परन्तु सः निर्धारितविदेशयात्रायाः व्यावसायिकप्रतिबद्धतायाः च कारणेन सम्मनस्य स्थगनं याचितवान्।

अधुना सः ईडी-संस्थायाः अन्वेषण-अधिकारिणः समक्षं जुलै-मासस्य २३ दिनाङ्के निष्कासनं कर्तुं कथितः इति ते अवदन्।

एल्विश यादव इत्यनेन सह कथितरूपेण सम्बद्धः हरियाणानगरस्य गायकः राहुलयादवः उर्फ ​​राहुल फाजिलपुरिया इत्यस्मै उक्तप्रकरणे अस्मिन् सप्ताहे ईडी-संस्थायाः प्रश्नः कृतः इति ते अवदन्। सः पुनः आहूतः स्यात्।

अपराधस्य आयस्य कथितं जननं तथा च रेव् अथवा मनोरञ्जनपार्टिषु आयोजनार्थं अवैधधनस्य उपयोगः ईडी इत्यस्य स्कैनरस्य अन्तर्गतम् अस्ति।

एल्विश यादवः १७ मार्च दिनाङ्के नोएडापुलिसद्वारा तस्य आतिथ्यं कृतेषु पार्टिषु मनोरञ्जनमादकद्रव्यरूपेण सर्पविषस्य प्रयोगस्य शङ्कायाः ​​अन्वेषणस्य सन्दर्भे गृहीतः।

विवादास्पदः २६ वर्षीयः यूट्यूबरः, यः रियलिटी शो बिग बॉस ओटीटी २ इत्यस्य विजेता अपि अस्ति, तस्य विरुद्धं नोएडापुलिसद्वारा मादकद्रव्याणां मनोरोगविज्ञानस्य च (एनडीपीएस) अधिनियमस्य, वन्यजीवसंरक्षणकानूनस्य, भारतीयदण्डसंहितास्य (IPC) च विभिन्नखण्डानां अन्तर्गतं मुकदमा कृतः .

एल्विश यादवः गतवर्षस्य नवम्बर्-मासस्य ३ दिनाङ्के नोएडा-नगरस्य सेक्टर् ४९-पुलिस-स्थाने एकस्य गैरसरकारीसंस्थायाः पीपुल् फ़ॉर् एनिमल्स् (पीएफए) इत्यस्य प्रतिनिधिना शिकायतया एफआइआर-मध्ये दाखिले षट्-जनानाम् अन्तर्गतः आसीत् अन्ये पञ्च अभियुक्ताः सर्वे सर्पमोहकाराः नवम्बरमासे गृहीताः, अनन्तरं स्थानीयन्यायालयेन जमानतपत्रं प्राप्तवन्तः ।

गतवर्षस्य नवम्बर्-मासस्य तृतीये दिने नोएडा-नगरस्य भोजशालातः सर्प-मोहक-जनाः गृहीताः, पञ्च कोब्रा-सहिताः नव-सर्पाः अपि तेषां कब्जेतः उद्धारिताः, २० मिलीलीटर-सर्प-विषं शङ्कितं अपि जप्तम्

परन्तु एल्विश यादवः भोजशालायां उपस्थितः नासीत् इति पुलिसैः उक्तं आसीत्, ते च प्रकरणे तस्य भूमिकायाः ​​अन्वेषणं कुर्वन्ति इति।

एप्रिलमासे नोएडापुलिसः अस्मिन् प्रकरणे १२०० पृष्ठाधिकं आरोपपत्रं दाखिलवान् आसीत् ।

आरोपेषु सर्पव्यापारः, मनोरोगनिवारकद्रव्याणां प्रयोगः, रेवपार्टी-आयोजना च अन्तर्भवति इति पुलिसैः उक्तम् आसीत् ।