नवीदिल्ली, ईएसएएफ लघुवित्तबैङ्कस्य डब्बाबचतलेखाभियानेन वैश्विकमान्यता प्राप्ता, कान्स् लायन्स् इत्यत्र सततविकासलक्ष्यवर्गस्य अन्तर्गतं कांस्यपदकं च प्राप्तम् इति तस्य प्रबन्धनिदेशकः के पॉल थॉमसः अवदत्।

अस्य अभियानस्य उद्देश्यं संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्यस्य भागः वित्तीयसमावेशं प्रवर्धयितुं, अबैङ्कितानां औपचारिकबैङ्कगुच्छे आनेतुं च सर्वकारस्य चोदनं च अस्ति

ईएसएएफ लघुवित्तबैङ्कस्य डब्बाबचतलेखा अभियानं आर्थिकदृष्ट्या पिछड़ाक्षेत्रेषु महिलानां आवश्यकतां पूरयति, येषां बैंकप्रक्रियाणां भयात् अथवा सुलभतायाः अभावात् बैंकखाताः नास्ति।

एतादृशीनां महिलानां सशक्तिकरणं, ये स्वस्य पाकशालायां (दब्बा) तण्डुलकणिकानां अन्तः तण्डुलधान्यानां मध्ये स्वस्य शिथिलं नगदं स्थापयन्ति स्म, अस्य बचतस्य उत्पादस्य उद्देश्यं भवति इति थोमसः अवदत्

अस्याः उपक्रमस्य भागरूपेण, बैंकः एतान् डब्बान् महिलानां मासिकसामुदायिकसमागमेषु एकेन अन्तःनिर्मितेन गुप्तेन तिजोरीना सह निःशुल्कं वितरति, तेषां कृते सूक्ष्मबचतखाताः अपि उद्घाटयति।

"एताः महिलाः सञ्चयस्य आदतं निरन्तरं कुर्वन्ति स्म, परन्तु सुरक्षिततया। ते स्वस्य डब्बा-सञ्चयस्य धनं ईएसएएफ-संस्थायां समानेषु सभासु निक्षिप्तवन्तः। ईएसएएफ-इत्यनेन तेषां कृते तण्डुलक्रयणार्थं गच्छन्तीषु अङ्गुलिचिह्नानां उपयोगेन स्वखातानां प्रवेशः सुलभः कृतः। दुकानदाराः सूक्ष्म-एटीएम-इत्यनेन सुसज्जिताः आसन् भारतस्य अद्वितीयं आधारबायोमेट्रिकप्रौद्योगिकीम् अस्ति इति सः अवदत्।

देशस्य अधिकहिताय महिलानां मुक्त्यर्थं वित्तीयसमावेशस्य पोषणार्थं च बैंकस्य अद्वितीयः उपक्रमः इति थोमसः अवदत्।

विगतकेषु वर्षेषु एतासां विपन्नमहिलानां सूक्ष्मसञ्चयं स्वगृहात् बैंकस्य सुरक्षां प्रति स्थानान्तरयित्वा सशक्तिकरणाय बैंकः प्रयतते इति सः अजोडत्।

दक्षिणभारते अस्माभिः एषा परियोजना प्रारब्धा आसीत्, परन्तु सकारात्मकं परिणामं प्रभावं च दृष्ट्वा वयं सम्पूर्णे देशे एतस्याः विस्तारं करिष्यामः इति सः अवदत्।