राज्यप्रमुखपरिषदः एससीओ-समागमस्य पार्श्वे तौ मिलित्वा सीमाशान्तिपुनर्स्थापनात् आरभ्य सम्बन्धानां पुनर्निर्माणपर्यन्तं द्विपक्षीयविषयेषु चर्चां कृतवन्तौ।

सीमाक्षेत्रेषु वर्तमानस्थितेः दीर्घीकरणं द्वयोः पक्षयोः हिताय नास्ति इति सहमताः मन्त्रिद्वयस्य वास्तविकनियन्त्रणरेखायाः अवशिष्टानां विषयाणां शीघ्रं समाधानं प्राप्तुं "गहनतया आदानप्रदानम्" अभवत् ( एलएसी) पूर्वीलद्दाखनगरे द्विपक्षीयसम्बन्धान् "स्थिरं पुनर्निर्माणं च" कर्तुं विदेशमन्त्रालयेन विज्ञप्तौ उक्तम्।

ईएएम जयशंकरः पूर्वीयलद्दाखस्य अवशिष्टक्षेत्रेभ्यः पूर्णतया विच्छेदं प्राप्तुं सीमाशान्तिं शान्तिं च पुनः स्थापयितुं प्रयत्नानाम् दुगुणीकरणस्य आवश्यकतायाः उपरि बलं दत्तवान्।

पूर्वं द्वयोः सर्वकारयोः मध्ये प्राप्तानां प्रासंगिकद्विपक्षीयसम्झौतानां, प्रोटोकॉल-समझौतानां, अवगमनानां च पूर्णतया पालनस्य महत्त्वं अपि सः पुनः पुष्टिं कृतवान् वास्तविकनियन्त्रणरेखायाः आदरः करणीयः, सीमाक्षेत्रेषु शान्तिः शान्तिः च सर्वदा प्रवर्तनीया इति ईएएम-संस्थायाः कथनम् अस्ति ।

अवशिष्टानां विषयाणां शीघ्रं समाधानार्थं नेतारः कूटनीतिकसैन्यपदाधिकारिणां समागमं निरन्तरं कर्तुं, तीव्रताम् अपि कर्तुं सहमताः अभवन् ।

भारत-चीन-सीमा-कार्याणां परामर्श-समन्वय-कार्य-तन्त्रस्य (WMCC) शीघ्रं समागमः भवेत् इति तेषां सहमतिः अभवत् ।

ईएएम इत्यनेन पुनः उक्तं यत् भारत-चीन-सम्बन्धस्य सर्वोत्तमसेवा त्रयाणां परस्परं , परस्परसंवेदनशीलतां, परस्परहितं च अवलोक्य भवति।

मन्त्रिद्वयं वैश्विकस्थितेः विषये अपि विचारविनिमयं कृतवन्तौ।

ईएएम आगामिवर्षे चीनस्य एससीओ अध्यक्षपदस्य एफएम वाङ्ग इण्डिया इत्यस्य समर्थनस्य विस्तारं कृतवान्।