तस्य प्रतिवेदनस्य प्रतिक्रियारूपेण ट्रम्पः बुधवासरे अवदत् यत्, "एतत् विदेशीयदेशस्य निर्वाचनहस्तक्षेपः" इति।

अस्मिन् न्यूयॉर्क-उपनगरे एकस्मिन् सभायां वदन् सः प्रतिपादितवान् यत् इरान्-देशः कमला-हैरिस्-अभियानस्य साहाय्यार्थं एतत् हैकं कृतवान् इति ।

राष्ट्रीयगुप्तचरनिदेशकस्य कार्यालयस्य, संघीय अन्वेषणब्यूरो, साइबरसुरक्षा, आधारभूतसंरचनासुरक्षासंस्थायाः च अधिकारिणः संयुक्तवक्तव्ये अवदन्।

ते अवदन् यत् जूनमासात् आरभ्य ट्रम्पस्य अभियानस्य "चोरितस्य, असार्वजनिकसामग्री" सामग्रीयाः अंशाः बाइडेन् इत्यस्य दौडतः निवृत्तेः पूर्वं अभियानेन सह सम्बद्धानां जनानां कृते प्रेषिताः, तथा च समाचारमाध्यमेषु प्रेषिताः।

ते अवदन् यत् "दुर्भावनापूर्णं साइबरक्रियाकलापः" इराणस्य "अस्माकं निर्वाचनप्रक्रियायां विवादं जनयितुं विश्वासं च क्षीणं कर्तुं" प्रयत्नस्य भागः अस्ति ।

तेषां मते बाइडेन्-अभियानेन एतेषां प्रस्तावानां प्रतिक्रिया न दत्ता तथा च हैरिस्-प्रवक्ता अवदत् यत् केचन व्यक्तिः तेषां ईमेल-पत्रेषु लक्षिताः आसन् किन्तु ते "स्पैम् अथवा फिशिंग्-प्रयासाः" इति दृष्टाः

प्रवक्ता अवदत् यत्, “अस्य अवांछनीयं अस्वीकार्यं च दुर्भावनापूर्णं कार्यं सहितं अमेरिकीनिर्वाचनेषु हस्तक्षेपं कर्तुं विदेशीय-अभिनेतृभिः कृतस्य कस्यापि प्रयासस्य वयं दृढतया निन्दां कुर्मः।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अगस्तमासे तेषां कृते एतादृशी सामग्री प्राप्ता इति, एफ.बी.आइ.

तस्मिन् समये ट्रम्प-अभियानेन स्वीकृतं यत् तस्य हैक् कृतम् अस्ति तथा च रिपब्लिकन्-पक्षस्य उम्मीदवारः तत्क्षणमेव इरान्-देशस्य दोषं दत्तवान् ।

समाचारानुसारं ईरानी-हैकर्-जनाः ट्रम्प-सल्लाहकारस्य रोजर्-स्टोन्-इत्यस्य ईमेल-खाते प्रवेशं प्राप्तवन्तः, तस्य माध्यमेन च अन्य-खातेषु प्रवेशं कृतवन्तः ।

ट्रम्पः अवदत् यत् अन्तिमे निर्वाचनधावनकाले डेमोक्रेट्-दलस्य सदस्याः रूसस्य हस्तक्षेपं क्रन्दितवन्तः, अपराधसूचनायुक्तः बाइडेन्-पुत्रस्य हन्टरस्य लैपटॉप् मास्को-संयंत्रः इति च दावान् अकरोत्

परन्तु कोटि-कोटि-रूप्यकाणां व्ययस्य जिज्ञासानां अनन्तरं ते सिद्धं कर्तुं न शक्तवन्तः यत् रूसी-साझेदारी अस्ति तथा च लैपटॉपः प्रामाणिकः इति सिद्धः इति सः अवदत्।

इराणस्य ट्रम्पस्य प्रति विशेषः अनिमसः अस्ति यतोहि सः इरान्-देशेन सह अन्तर्राष्ट्रीयसम्झौतेन अमेरिकादेशं निवृत्तवान् यत् प्रतिबन्धानां शिथिलीकरणस्य प्रतिदानरूपेण तस्य परमाणुशस्त्रक्रियाकलापं न्यूनीकर्तुं शक्नोति।