तेहराननगरे इण्डिया पोर्ट्स् ग्लोबल लिमिटेड् (IPGL) तथा ईरानस्य पोर्ट् एण्ड् मैरिटाइम ऑर्गेनाइजेशन इत्यनेन यूनियन पोर्ट्स्, शिपिङ्ग् एन् जलमार्गमन्त्री सर्वानन्द सोनोवालः, इरान् मध्ये भारतीयदूतावासः X इत्यत्र स्थापितः इति उपस्थितौ हस्ताक्षरं कृतम्।

सम्झौतेः अन्तर्गतं सर्वकारस्वामित्वयुक्तः आईपीजीएल प्रायः १२ कोटि डॉलरं निवेशं करिष्यति यदा तु वित्तपोषणे अतिरिक्तं २५ कोटि डॉलरं निवेशयिष्यति, येन अनुबन्धस्य मूल्यं ३७ कोटि डॉलरं यावत् भविष्यति इति ईराणस्य मार्गनगरविकासमन्त्री मेहर्दा बजरपाशः तेहराननगरे पत्रकारैः सह अवदत्।

लोकसभानिर्वाचनप्रचारस्य व्यस्तस्य मध्यं महत्त्वपूर्णकार्यक्रमाय तेहराननगरं प्रति उड्डीयमानस्य सर्वानन्दसोनोवालस्य उपस्थितौ सम्झौते हस्ताक्षरं कृतम्।

सोनोवालः अवदत् यत् सम्झौते हस्ताक्षरेण द्वयोः देशयोः चाबहारे भारतस्य दीर्घकालीनसंलग्नतायाः आधाराः स्थापिताः।

नूतनः सम्झौता २०१६ तमे वर्षे हस्ताक्षरितस्य पूर्वं सम्झौतेः स्थाने भवति, यत्र भारतं चाबहारबन्दरे शाहिदबेहेष्ठी-टर्मिनल्-सञ्चालनं कर्तुं शक्नोति यत् तदर्थं प्रकृतौ आसीत्, प्रतिवर्षं नवीकरणं कर्तव्यम् आसीत्

सोनोवालः सम्झौते हस्ताक्षरस्य अनन्तरं अवदत् यत्, "चाबहार-बन्दरस्य महत्त्वं भारत-इरान्-योः मध्ये केवलं नालीरूपेण तस्य भूमिकां अतिक्रमयति; एतत् भारतं अफगानिस्तान-मध्य-एशिया-देशैः सह सम्बद्धं कृत्वा महत्त्वपूर्णव्यापारधमनीरूपेण कार्यं करोति।"

“अस्य अनुबन्धस्य हस्ताक्षरेण चाबहार-बन्दरस्य व्यवहार्यतायाः दृश्यतायां गुणक-प्रभावः भविष्यति,” सोनोवालः अवदत्, "चाबहारः न केवलं भारतस्य निकटतमः ईरानी-बन्दरगाहः अस्ति, अपितु नौटिका-बिन्दुतः अपि उत्तमः बन्दरगाहः अस्ति दृश्यं।"

भारतं चबहार-नगरस्य बन्दरगाहे इरान्-देशं प्रति, अफगानिस्तान-देशं, कजाकिस्तान-देशं, उज्बेकिस्तान-देशं च भू-परिवेष्टित-देशेषु मालवाहनार्थं टर्मिनल्-स्थानकं विकसितं कुर्वन् अस्ति इरान्-देशेन सह नूतनसम्झौतेन कराची-नगरं, ग्वादर-बन्दरगाहं i पाकिस्तानं च त्यक्त्वा दक्षिण-एशिया-मध्य-एशिया-योः मध्ये इरान्-मार्गेण व्यापारमार्गः उद्घाटितः भविष्यति ।

इराणमार्गेण भारतं रूसेन सह सम्बध्दयति इति अन्तर्राष्ट्रीय-उत्तर-दक्षिणपरिवहनगलियारे (INSTC) इत्यनेन सह चाबहार-बन्दरगाहं सम्बद्धं कर्तुं योजना अस्ति, येन भारतं मध्य-एशिया-क्षेत्रं प्रति प्रवेशं प्राप्नुयात् एषः वैकल्पिकः पराजयः भविष्यति, यः संकीर्णं फारस-खातेः, होर्मुज्-जलसन्धिः च समुद्रमार्गान् त्यक्त्वा गच्छति ।

इरान्देशे बन्दरगाहेषु अन्येषु च तटीयसंरचनासु निवेशं वर्धयितुं चीनदेशः उत्सुकः अस्ति तस्मिन् समये अपि एषः विकासः अभवत् ।

इदानीं विदेशमन्त्री एस, जयशंकरः मुम्बईनगरे अवदत् यत् th सम्झौता समुद्रबन्दरात् बहिः आगच्छन्तं बृहत्तरनिवेशानां अधिकसम्बद्धानां च मार्गं प्रदास्यति।