ईरानीराजधानी तेहरानस्य वर्तमानमेयरः ५८ वर्षीयः जकानी इत्यनेन सोशल मीडिया एक्स इत्यत्र स्वस्य निष्कासनस्य घोषणा कृता, तथा च सहकारिणः सिद्धान्तवादी उम्मीदवाराः मोहम्मद बकर कालिबाफ्, सईद जलीली च सुधार-प्रवणस्य उम्मीदवारस्य सिन्हुआ-समाचार-संस्थायाः आरोहणं निवारयितुं एकीकृत्य आह निवेदितम्।

"अस्माभिः क्रान्तिकारीगुटानाम् उचितानाम् आकांक्षाणां सम्बोधनाय अस्माकं प्रयत्नाः सुदृढाः करणीयाः, येन अन्यस्य रूहानी-प्रशासनस्य निर्माणं न भवति।"

५३ वर्षीयः अन्यः सिद्धान्तवादी उम्मीदवारः अमीर-होसैन गाजीजादेह हाशेमी इत्यस्य दौडतः बहिः गमनस्य एकदिनानन्तरं एषा घोषणा अभवत्।

हाशेमी सम्प्रति उपराष्ट्रपतिरूपेण कार्यं कुर्वन् अस्ति ।

हाशेमी इत्यनेन उक्तं यत् तस्य निर्णयस्य उद्देश्यं "क्रान्तिबलानाम् एकतां रक्षितुं" सिद्धान्तवादीमोर्चा सुदृढां कर्तुं च अस्ति।

अन्ये द्वे राष्ट्रपतिपदस्य उम्मीदवारौ मसूद पेजेश्कियनः, मोस्तफा पौर्मोहम्मदी च सन्ति ।

७० वर्षीयः पेजेश्कियनः २००१-२००५ यावत् इराणस्य स्वास्थ्यमन्त्री आसीत्, ६४ वर्षीयः पौर्मोहम्मदी च इराणस्य आन्तरिकमन्त्री न्यायमन्त्री च आसीत् ।

इराणस्य १४ तमे राष्ट्रपतिनिर्वाचनं प्रारम्भे २०२५ तमे वर्षे निर्धारितम् आसीत्, तस्य समयः १९ मे दिनाङ्के देशस्य पर्वतीयवायव्यक्षेत्रे हेलिकॉप्टरदुर्घटने रैसी इत्यस्य अप्रत्याशितमृत्युः अभवत्