मेलबर्न्, मेटा इत्यनेन घोषितं यत् तृतीयपक्षस्य संवर्धितवास्तविकता (AR) फ़िल्टर् जनवरी २०२५ तः तस्य एप्स् इत्यत्र उपलब्धाः न भविष्यन्ति ।अस्य अर्थः अस्ति यत् सम्पूर्णे व्हाट्सएप्, फेसबुक् तथा च, सर्वाधिकं उल्लेखनीयं, इन्स्टाग्राम इत्यत्र प्रस्ताविताः द्विसहस्राधिकाः उपयोक्तृनिर्मिताः फ़िल्टराः अन्तर्धानं भविष्यन्ति .

इन्स्टाग्रामे फ़िल्टर्स् मुख्याधारविशेषता अभवत् । एतेषु सर्वाधिकं वायरल् – येषु प्रायः उपयोक्तुः रूपस्य सौन्दर्यं भवति – मेटा स्पार्क स्टूडियो मार्गेण उपयोक्तृभिः एव निर्मिताः भवन्ति ।

परन्तु एआर-छिद्रकस्य सौन्दर्यीकरणस्य उपयोगः दीर्घकालं यावत् युवतयः मानसिकस्वास्थ्यस्य, शरीरस्य प्रतिबिम्बस्य च समस्याभिः सह सम्बद्धः अस्ति ।सिद्धान्ततः इन्स्टाग्राम-छिद्राणां विशाल-बहुमतस्य निष्कासनेन अवास्तविक-सौन्दर्य-मानकानां कृते मोड़-बिन्दुस्य संकेतः भवितुमर्हति । तथापि, निष्कासनं दूरम् अतीव विलम्बेन आगच्छति, तथा च चालनं तस्य स्थाने फ़िल्टर-उपयोगं भूमिगतं धक्कायितुं अधिकं सम्भाव्यते ।

इन्स्टाग्रामस्य कृते नवघोषित-किशोर-खातानां इव, उपयोगस्य प्रोत्साहनस्य वर्षाणां अनन्तरं प्रौद्योगिकीनां प्रत्याहारः परिवर्तनं च बैण्ड-एड्-दृष्टिकोणात् किञ्चित् अधिकं प्रदाति

फ़िल्टर् लोकप्रियाः सन्ति – अतः तान् किमर्थं निष्कासयन्ति ?मेटा दुर्लभतया एव प्रौद्योगिकीनां व्यावसायिकप्रथानां च विषये सूचनां स्वेच्छया ददाति यत् सर्वथा आवश्यकं भवति। अयं प्रकरणः भिन्नः नास्ति । मेटा इत्यनेन पूर्वं प्रदर्शितं यत् सः उपयोक्तृहानिः अप्रेरितः अस्ति, यदा अपि तस्य स्वस्य लीक् कृतं आन्तरिकं शोधं इन्स्टाग्रामस्य उपयोगेन सूचयति तथा च फ़िल्टर् युवतीनां मानसिकस्वास्थ्यस्य दुर्गतेः योगदानं करोति।

अतः, लोकप्रियं (किन्तु विवादास्पदं) प्रौद्योगिकीम् अपसारयितुं इदानीं यावत् प्रतीक्षा किमर्थम्?

आधिकारिकतया मेटा कथयति यत् “अन्यकम्पनीप्राथमिकतासु निवेशं प्राथमिकताम् अददात्” इति अभिप्रायः अस्ति ।अधिकतया एआर-छिद्रकाः कृत्रिमबुद्धेः (AI) उल्लासस्य अपरं क्षतिग्रस्ताः सन्ति । एप्रिलमासे मेटा इत्यनेन प्रौद्योगिक्यां ३५–४० अरब अमेरिकीडॉलर् मध्ये निवेशः करणीयः इति प्रतिज्ञा कृता, तथा च एआर प्रौद्योगिकीम् आन्तरिकरूपेण आकर्षयति ।

इन्स्टाग्रामे फ़िल्टर्स् सर्वथा न गमिष्यन्ति। मेटा द्वारा निर्मिताः प्रथमपक्षीय-छिद्रकाः निरन्तरं उपलभ्यन्ते । इन्स्टाग्रामस्य आधिकारिकखाते (वर्तमानं १४०) उपलब्धानां फ़िल्टर्-प्रस्तावः तृतीयपक्षैः निर्मितस्य कोटि-कोटि-छिद्र-पुस्तकालयस्य तुलने तुच्छः अस्ति

इन्स्टाग्रामस्य आधिकारिक-छिद्रकाः अपि न्यून-विविध-प्रकारस्य एआर-अनुभवं प्रदास्यन्ति, तस्य खाते च किमपि सौन्दर्य-छिद्रकं न दृश्यते ।सौन्दर्य-छिद्राणां अन्तः ? न तु सर्वथा

मेटा इत्यनेन २०१९ तमे वर्षे पूर्वं एकवारं फ़िल्टरं निष्कासितम्, यद्यपि प्रतिबन्धः केवलं “शल्यक्रिया”-छिद्रकेषु एव प्रवर्तते स्म, क्षणिककार्यन्वयनस्य अनन्तरं मार्क जुकरबर्ग् इत्यस्य अनुरोधेन विपर्यस्तः अभवत्

अनौपचारिकरूपेण प्रसाधनस्य शल्यक्रियायाः प्रभावस्य अनुकरणं कर्तुं क्षमतायाः कारणात् नामकृताः शल्यचिकित्सा-छिद्रकाः इन्स्टाग्राम-छिद्रस्य सर्वाधिकं लोकप्रियः प्रकारः अस्ति ।ते अपि सर्वाधिकं विवादास्पदाः सन्ति, यत्र उपयोक्तारः स्वस्य छानितप्रतिबिम्बस्य अनुकरणार्थं शल्यक्रियाम्, “ट्वीकमेण्ट्” च इच्छन्ति । मम शोधकार्य्ये मया ज्ञातं यत् सुन्दरीकरणस्य इन्स्टाग्राम-छिद्रकस्य डिजाइनस्य विश्लेषणं कुर्वन् नमूनाकृतानां ८७% फ़िल्टरैः उपयोक्तुः नासिका संकुचिता, ९०% च उपयोक्तुः अधरं बृहत्तरं कृतम्

तृतीयपक्षीय-छिद्राणां निष्कासनेन मेटा-मञ्चेभ्यः एतादृशाः परिष्कृताः यथार्थाः च सौन्दर्य-छिद्राः गताः दृश्यन्ते ।

तथापि एतत् कदापि उत्सवस्य कारणं न भवति । प्रथमस्य फ़िल्टर-प्रतिबन्धस्य मीडिया-कवरेजस्य विश्लेषणं कुर्वन्तः वयं पश्यामः यत् उपयोक्तारः शल्यक्रिया-छिद्रकाणां निष्कासनेन दुःखिताः आसन्, परवाहं विना तान् प्राप्तुं उपायान् अन्वेष्टुं च अभिप्रायः आसीत्अधुना सप्तवर्षेभ्यः इन्स्टाग्रामे एआर-छिद्रकाणां प्रवेशं प्राप्त्वा उपयोक्तारः स्वस्य उपस्थितेः अधिकं अभ्यस्ताः सन्ति । अन्यस्य एप् अन्तः प्रौद्योगिक्याः संस्करणं प्राप्तुं तेषां कृते अपि बहवः अधिकविकल्पाः सन्ति । एतत् कतिपयेभ्यः कारणेभ्यः चिन्ताजनकम् अस्ति ।

जलचिह्न एवं छायाचित्र साक्षरता

इन्स्टाग्रामे फ़िल्टरेन सह पोस्ट् करणसमये चित्रे फ़िल्टरस्य तस्य निर्माता च लिङ्क् कृत्वा जलचिह्नं दृश्यते ।कस्यचित् स्वरूपं परिवर्तितं वा न वा इति निर्धारयितुं उपयोक्तृभ्यः सहायार्थं एतत् जलचिह्नं महत्त्वपूर्णम् अस्ति । केचन उपयोक्तारः स्वस्य फ़िल्टर कृतं फोटो डाउनलोड् कृत्वा जलचिह्नं परितः गच्छन्ति, पुनः अपलोड् कृत्वा च येन तेषां फ़िल्टर कृतं रूपं ज्ञातुं अधिकं कठिनं भवति ।

इन्स्टाग्रामतः लोकप्रियसौन्दर्य-छिद्रकान् निष्कास्य, एषा “गुप्त” अभ्यासः उपयोक्तृभ्यः एतैः छानकैः सह मञ्चे पोस्ट् कर्तुं पूर्वनिर्धारितः मार्गः भविष्यति ।

उपयोक्तृभ्यः गुप्त-छिद्र-उपयोगे बाध्यं कृत्वा दृश्य-साक्षरतायाः पूर्वमेव कण्टक-प्रकरणे अन्यत् कण्टकं योजयति ।युवतयः बालिकाः च ऑनलाइन सम्पादितानां, छानितानां च चित्राणां (स्वकीयानां च चित्राणां) तुलने अपर्याप्ततां अनुभवन्ति ।

केचन नवीनतराः TikTok-छिद्रकाः, यथा वायरल् “Bold Glamour” फ़िल्टर, AI प्रौद्योगिकी (AI-AR) इत्यस्य उपयोगं कुर्वन्ति यत् उपयोक्तुः मुखं सौन्दर्य-छिद्रकेन सह विलीनं करोति, यत् “आदर्श” चित्राणां दत्तांशकोशे प्रशिक्षितम् अस्ति

तस्य विपरीतम्, मानक-AR-छिद्रकाः एकं सेट्-डिजाइनं (मास्क-सदृशं) आच्छादयन्ति, उपयोक्तुः विशेषतां च मेलयितुम् विकृतयन्ति । एतेषां नूतनानां AI-AR-छिद्राणां परिणामः अति-वास्तविकः, तथापि सर्वथा अप्राप्यः सौन्दर्य-मानकः अस्ति ।इन्स्टाग्रामे सौन्दर्य-छिद्राणां निष्कासनेन तेषां उपयोगः न स्थगितः भविष्यति। तस्य स्थाने, एतत् उपयोक्तृन् अन्यमञ्चेषु प्रेषयिष्यति यत् ते फ़िल्टर्-प्रवेशं कर्तुं शक्नुवन्ति । बोल्ड ग्लैमर इव एते फ़िल्टराः अधिकं परिष्कृताः भविष्यन्ति तथा च यदा ते पुनः क्रॉस् प्लेटफॉर्म् पोस्ट् भवन्ति तदा तेषां ज्ञातुं कठिनतरं भविष्यति, जलचिह्नसूचकस्य लाभं विना।

केवलं ३४% आस्ट्रेलिया-देशस्य प्रौढाः एव स्वस्य मीडिया-साक्षरता-कौशले आत्मविश्वासं अनुभवन्ति । येषां अङ्कीयदृश्यसाक्षरता अल्पविकसिता अस्ति, तेषां सम्पादित-असम्पादित-प्रतिमानां भेदं निर्धारयितुं अधिकाधिकं कष्टं भवति । अस्मिन् जननात्मक-एआइ-प्रतिमानां तीव्रवृद्धिं योजयन्तु, वयं अपूर्वक्षेत्रे प्रविशन्तः स्मः ।

यद्यपि अधिकमुख्यसमये सौन्दर्यीकरणछिद्राणां निष्कासनं सार्थकं स्यात् तथापि जिन्नः पुटतः बहिः अस्ति । इदानीं इन्स्टाग्रामः स्वस्य पूर्वमेव अत्यन्तं लोकप्रियं सौन्दर्यीकरण-छिद्रं (तथा सह गच्छति जलचिह्नं च) निष्कास्य, इन्स्टाग्राम-मध्ये फ़िल्टर-उपयोगेन सह सम्बद्धाः समस्याः न गमिष्यन्ति, अपितु केवलं प्रबन्धनं कठिनतरं भविष्यति (संभाषणम्) AMS