लखनऊ (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अवदत् यत् भारतीयजनतापक्षस्य अन्तर्गतं नूतनं भारतं सीमासुरक्षितुं, आतङ्कवादेन नक्सलवादेन च प्रभावीरूपेण निबद्धुं, आधारभूतसंरचनायाः विकासाय च वैश्विकमान्यतां प्राप्नोति। अस्ति। लखनऊनगरे निर्वाचनसभायां यूपी-सीएम योगी आदित्यनाथः अवदत् यत्, "भारतं वर्तमानकाले स्वस्य सर्वोत्तमसंस्करणरूपेण तिष्ठति। एषः नूतनः भारतः वैश्विकरूपेण सम्मानस्य आज्ञां ददाति। अहं सुरक्षितसीमाः, आतङ्कवादः च दावान् करोमि तथा च "मया प्रभावीरूपेण नक्सलवादेन सह निवारणं कृत्वा युगस्य आरम्भः कृतः" इति ." लखनऊ लोकसभासीटतः प्रतिस्पर्धां कुर्वतः रक्षामन्त्री राजनाथसिंहस्य कृते राजमार्गाः, द्रुतमार्गाः, मेट्रोः, रेलमार्गाः, विमानस्थानकानि च समाविष्टानि शीर्षस्तरीयाः आधारभूतसंरचनानि कृते अभियानं कुर्वन् मुख्यमन्त्री प्रकाशितवान् यत् पूर्वस्य The aspirations of Prime Minister Atal Bihar Vajpayee have been realized.and Lalaj Tandon in Lucknow "अद्यतनस्य लखनऊ-नगरस्य परिवर्तनं सर्वेषां कृते स्पष्टम् अस्ति, न केवलं स्मार्ट-नगरस्य विकासः अपितु द्रुतमार्गस्य जालम् अपि समावेशितम् अस्ति।" सः सम्पर्कस्य वर्धने बलं दत्तवान्, यत् उत्तरप्रदेशस्य साहाय्यं करिष्यति अधुना उत्तरप्रदेशस्य कोऽपि कोणः त्रयः घण्टाः अन्तः गन्तुं शक्यते। एतदतिरिक्तं राज्यस्य गृहमन्त्री रक्षामन्त्री च आताजी इत्यस्य नाम्ना योगदानं दत्तवन्तः। लखनऊनगरे प्रथमः चिकित्साविश्वविद्यालयः स्थापितः अस्ति । सीएम योगी इत्यनेन उक्तं यत् अस्माकं सौभाग्यम् अस्ति यत् देशस्य रक्षामन्त्री लखनऊतः संसदं गच्छति।रोगस्य सम्मुखीभूय सः निर्वाचनसभायाः कृते देशस्य अथकं यात्रां करोति, स्वस्य सम्पूर्णं ध्यानं लखनऊनगरे एव केन्द्रीक्रियते। एतादृशः उच्चस्तरीयः राजनेता स्वनिर्वाचनक्षेत्रे एतावत् समयं समर्पयति इति मया कदापि न दृष्टम्। यदा यदा दिल्लीनगरे स्वदायित्वस्य मध्ये क्षणं प्राप्नोति तदा सः तत्क्षणमेव लखनऊनगरं गत्वा जनानां सह संवादं करोति, तेषां लघुसमस्यानां समाधानं च करोति। सार्वजनिकजीवने सहजतायाः, सरलतायाः, ईमानदारीस्य, अखण्डतायाः च स्तरस्य एतत् उदाहरणम् अस्ति यत् सर्वेषां कृते प्रेरणारूपेण कार्यं कर्तुं शक्नोति। एतादृशं जनप्रतिनिधिं निर्वाचनं प्रशंसनीयं कार्यम् अस्ति।तस्य मताधिकारः भावुकतया अवदत् यत्, “मतदानदिनं अवकाशदिवसं वा पिकनिकं वा न गृह्यताम्। यदा भवतः अवकाशकार्यक्रमेषु पञ्च वर्षाणि सन्ति, तदा भवतः देशाय मतदानार्थं केवलं एकः दिवसः एव अस्ति । आधुनिकं, आत्मनिर्भरं, विकसितं भारतं प्रति मतदानं करणं, लोकतन्त्रस्य रक्षणं च प्रत्येकस्य नागरिकस्य दायित्वम् अस्ति । लखनऊ सहित उत्तरप्रदेशस्य १४ सीटेषु २० मे दिनाङ्के मतदानं भविष्यति।