शुक्रवासरे न्यायाधीशस्य विवादस्य समये अभियोजकः मेयर सिमन्जुण्टक् इत्यनेन प्रकटितं यत् लिम्पो इत्यस्मै अपि ४४.२७ अरब रुपिया (प्रायः २.७१ मिलियन डॉलर) ३०,००० डॉलरं च प्रतिदातव्यं भवति, यत् २०२० तः २०२३ पर्यन्तं कुलराशिः प्राप्ता इति कथ्यते ।एतत् रकमं तस्य सचिवस्य- सामान्यः एकः निर्देशकः च ।

२०१९ तः २०२३ पर्यन्तं कृषिमन्त्रीरूपेण कार्यं कृतवान् लिम्पो इत्यस्य उपरि मन्त्रालयस्य बजटस्य २० प्रतिशतं व्यक्तिगतपारिवारिकव्ययस्य, तथैव स्वस्य राजनैतिकदलस्य दानस्य च दुरुपयोगस्य आरोपः कृतः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

सिमन्जुण्टकः अवदत् यत् लिम्पो आपराधिकसंहितायां सह भ्रष्टाचारविरोधी कानूनस्य उल्लङ्घनस्य दोषी इति निर्णीतः।