स्वभाषणे मट्टरेल्ला रविवासरे अवदत् यत् इटलीगणराज्यस्य निर्माणेन "यूरोपस्य कृते उद्घाटितं इटली" निर्मितम् अस्ति तथा च इटलीदेशे सम्पूर्णे यूरोपे च एकतायाः आह्वानं कृतवान्।

सः संयुक्तराष्ट्रसङ्घस्य नाटो-सङ्घस्य च अन्तः सहितं इटली-बहुपक्षीयसहकार्यस्य महत्त्वं अपि उद्धृतवान् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

इटली-राष्ट्रपतिस्य वचनं सम्पूर्णे विश्वे हिंसायाः वर्धनेन सह यूरोपीयसङ्घस्य राज्यानां मध्ये राजनैतिकविभाजनस्य वर्धनेन सह आगच्छति।

इटलीसहितस्य २७ यूरोपीयसङ्घराज्येषु नागरिकाः यूरोपीयसंसदस्य नूतनसदस्यानां चयनार्थं निर्वाचनं गन्तुं दिवसान् पूर्वं अपि एतत् आगच्छति।

मट्टरेल्ला रोमनगरे देशस्य अज्ञातसैनिकस्य समाधौ माल्यार्पणं कृतवान् तदनन्तरं परेडः, इटलीदेशस्य ध्वजस्य वर्णानाम् अनुसरणं कृत्वा धूमेन सह प्रसिद्धः जेट् फ्लाई-ओवरः च अभवत्

मट्टरेल्ला इत्यस्याः सह प्रधानमन्त्री जियोर्जिया मेलोनी, सिनेट्-सङ्घस्य अध्यक्षाः, बहुविधाः सर्वकारीयमन्त्रिणः, केषाञ्चन ३०० नगराणां नगराणां च मेयराः च अभवन् इटलीदेशस्य कूटनीतिकदलस्य दर्जनशः सदस्याः अपि तत्र आसन् ।

स्वभाषणे मेलोनी इत्यनेन उक्तं यत् इटलीदेशः "यूरोपस्य प्रथमविचारं" प्रति प्रत्यागन्तुं अर्हति , बहुराज्यसहकार्यस्य राष्ट्रियस्वायत्ततायाः च सन्तुलनस्य सन्दर्भः।

इटलीदेशः बृहत् औद्योगिकदेशानां जी-७ क्लबस्य परिवर्तनशील-अध्यक्षपदं धारयति इति कारणेन अपि एतत् आगच्छति ।