मिस्रस्य राष्ट्रपतिः अब्देल्-फत्ताह-अल्-सीसी च तस्य अमेरिकी-समकक्षस्य जो बाइडेन् च मध्ये दूरभाषेण सम्भाषणे शुक्रवासरे एषः निर्णयः कृतः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

मिस्रस्य राष्ट्रपतित्वस्य वक्तव्यस्य अनुसारं यावत् प्यालेस्टिनीपक्षः राफाह-क्रॉसिंग्-स्थले पुनः कार्याणि आरभ्य "कानूनी-तन्त्राणि न प्राप्नोति" तावत् यावत् एषा अस्थायी प्रक्रिया भविष्यति

वक्तव्ये न निर्दिष्टं यत् कस्य सम्भाव्यतया तन्त्रस्य प्रवेशः भविष्यति, परन्तु श्वेतभवने शुक्रवासरे उक्तं यत् बाइडेन् इजिप्ट्-इजरायल-देशयोः स्वीकार्यव्यवस्थायाः सह दूरभाषवार्तालापद्वारा राफाह-पारस्य पुनः उद्घाटनस्य प्रयत्नस्य विषये चर्चां करिष्यति इति। समर्थितम्। तदर्थं प्रतिबद्धतां प्रकटयित्वा प्रेषयितुं सहमतः अभवत्। आगामिसप्ताहे वरिष्ठदलः अधिकविमर्शार्थं CARE -नगरं गमिष्यति।

गाजा-शासकेन हमास-सङ्घेन सह युद्धं कुर्वन्तः इजरायल-सैनिकाः मे-मासस्य ७ दिनाङ्के तस्य नियन्त्रणं स्वीकृत्य तत्र सहायतां अवरुद्ध्य गाजा-देशे मानवीय-साहाय्यस्य प्रमुखं प्रवेशबिन्दुरूपेण रफाह-पार-स्थानं कार्यं कृतवान् आसीत् वितरणस्य अनुमतिः प्रदत्ता । प्रतीक्षा कर्तव्या आसीत् । परदिने इजरायल्-देशः स्वस्य गाजा-नगरस्य च मध्ये केरेम्-शालोम्-पारस्य पुनः उद्घाटनस्य घोषणां कृतवान् ।

मिस्रदेशे "करेम् अबु सलेमक्रासिंग्" इति नाम्ना प्रसिद्धः केरेम् शालोम्-क्रॉसिंग् राफाह-क्रॉसिंग्-इत्यस्य दक्षिणदिशि, द्वयोः पारगमनयोः सङ्गमे च स्थितः अस्ति
, ९.

मिस्र-राष्ट्रपतिः अवदत् यत् दूरभाष-वार्तालापेन द्वयोः नेतारयोः गाजा-देशे दीर्घकालीनस्य मानवीय-संकटस्य समाप्त्यर्थम् अन्तर्राष्ट्रीय-प्रयत्नाः तीव्र-प्रयत्नाः अपि तीव्राः कर्तुं आह्वानं कृतम् |.

तत्र उक्तं यत् ते प्यालेस्टिनीजनानाम् स्वभूमिभ्यः विस्थापनार्थं यत्किमपि प्रयत्नम् अङ्गीकृतवन्तः, संघर्षस्य तीव्रीकरणं विस्तारं च निवारयितुं उद्दिश्य सर्वेषां उपायानां समर्थनं पुनः पुष्टिं कृतवन्तः।