तेल अवीव [इजरायल], इजरायलस्य विदेशीयश्रमिकाणां महानिदेशकसमितिः, यस्याः अध्यक्षता प्रधानमन्त्रिकार्यालयस्य महानिदेशकः योस्सी शेली करोति, तस्य कारणेन श्रमस्य अभावं पूरयितुं इजरायलदेशं आगन्तुं १४,३०० यावत् अधिकविदेशीयश्रमिकाणां कृते अतिरिक्तकोटा अनुमोदनं करोति गाजादेशे हमास-विरुद्धं प्रचलति युद्धेन ।

एतत् पूर्वं ९८,४०० विदेशीयश्रमिकाणां कोटावृद्धेः अतिरिक्तम् अस्ति ।

१४,३०० जनाः निम्नलिखितक्षेत्रेषु कार्यं करिष्यन्ति ।

स्वास्थ्यमन्त्रालयस्य पर्यवेक्षणे नर्सिंगसंस्थानां कृते २७५० विदेशीयश्रमिकाणां कोटा

कल्याणसामाजिककार्यमन्त्रालयस्य पर्यवेक्षणे नर्सिंगसंस्थानां कृते १५५० श्रमिकाणां कोटा

परिवहनमूलसंरचना उपक्षेत्रस्य कृते ५,००० विदेशीयश्रमिकाणां कोटा

नवीनीकरणठेकेदार उपक्षेत्रस्य कृते ५,००० श्रमिकाणां कोटा।