हमास-इजरायलयोः मध्ये प्रचलति युद्धे बन्धकानाम् मुक्तिं, अस्थायी-युद्धविराम-वार्ता च विषये मध्यस्थतायाः कृते कतार-मिस्र-देशयोः नेतृत्वं कृत्वा सोमवासरे हमास-प्रतिनिधिमण्डलं कैरो-नगरं अपि गमिष्यति |.

हमासः अरबमाध्यमानां अनुसारं सिद्धान्ततः न्यूनातिन्यूनं ३३ बन्धकानाम् मुक्तिं कर्तुं सहमतः अस्ति। बन्धकेषु स्त्रियः, वृद्धाः, रोगिणः, अहं च पञ्चाशत् वर्षाधिकाः सन्ति । इजरायलस्य कारागारेषु स्थितस्य प्यालेस्टिनी-बन्दिनः मुक्तिं कर्तुं हमास-सङ्घः आग्रहं कृतवान् । अस्मिन् गम्भीरापराधैः गृहीताः अपि सन्ति, includin murder इति ।

इजरायलस्य रक्षामन्त्रालयस्य सूत्राणि IANS इत्यस्मै अवदन् यत् ते मध्यस्थैः सह संवादं कृतवन्तः यत् IDF गाजापट्टिकातः न निवृत्तः भविष्यति।

इजरायल्, स्मर्तुं शक्यते, पूर्वमेव हमासपक्षं बन्धकविमोचनात् स्वपादं न निष्कासयितुं आह्वितवान् अस्ति तथा च उक्तवान् यत् यदि हमासः सौदात् ou पृष्ठतः करोति तर्हि राफाहस्य स्थलसञ्चालनं निकटं भविष्यति।

इजरायल-रक्षासेना (IDF) पूर्वमेव स्वस्य अभिजात-नेहाल-ब्रिगेड् i राफाह-क्षेत्रे नियोजितवान् अस्ति, कैरो-नगरे वार्ता-परिणामस्य प्रतीक्षां च करोति।

मिस्रस्य राष्ट्रपतिः अब्देल फत्ताह अल-सीसी इत्यनेन पूर्वमेव अमेरिकादेशस्य विदेशसचिवेन एण्टोनी ब्लिन्केन् इत्यनेन सह कैरो-नगरस्य अन्तिमयात्रायाः समये राफाह-क्षेत्रे इजरायल-आक्रमणस्य आशङ्काः देशस्य‘ आशङ्काः साझाः कृताः सन्ति।

ब्लिन्केन् द्विदिनयात्रायाः कृते सऊदी अरबदेशं प्राप्तवान् अस्ति, अस्थायीयुद्धविरामस्य विषये मिस्र-कतारयोः मध्यस्थयोः सह संवादं करिष्यति।