सीएसयू-कुलाधिपतिः मिल्ड्रेड् गार्शिया इत्यनेन उक्तं यत् ली इत्यनेन "स्वनिर्णयस्य विषये मम सूचना दत्ता t, यतः सा ली इत्यस्य कार्यवाही "अवज्ञा" इति लेबलं दत्तवती, गुरुवासरे च एक्टिन् अध्यक्षस्य नामकरणं कृतवती इति सिन्हुआ समाचार एजेन्सी इति वृत्तान्तः।

गुरुवासरे गार्सी इत्यनेन विज्ञप्तौ उक्तं यत्, "सीएसयू-सङ्घस्य हृदयं मिशनं च वयं येषां सर्वेषां सेवां कुर्मः तेषां कृते समावेशी स्वागतयोग्यं च स्थानं निर्मातुं वर्तते, न तु एकस्य समुदायस्य अन्यस्य समुदायस्य उपरि हाशियाकरणं कर्तुं।

ली इत्यनेन परिसरसमर्थकैः प्यालेस्टिनी-छात्रैः सह सम्झौतेः दलाली कृता आसीत् ये विद्यालयस्य परिसरे u तंबू स्थापयन्ति स्म । सः बुधवासरे सायं सार्वजनिकरूपेण क्षमायाचनां कृतवान् तथा च सः सीएसयू-नेतृणां अनुमोदनं विना कार्यं कृतवान् इति अवदत्।

ली २८ वर्षाणि यावत् सैक्रामेण्टो स्टेट् विश्वविद्यालये प्रशासकरूपेण व्यापारप्रोफेसररूपेण च कार्यं कृत्वा वर्षद्वयात् न्यूनं यावत् सोनोमा राज्यविश्वविद्यालयस्य अध्यक्षः आसीत्