आईडीएफ-संस्थायाः शनिवासरे उक्तं यत् इजरायल-विमानैः गुरुवासरे हमास-पीआईजे-उग्रवादिभिः उपयुज्यमानस्य डेइर्-अल्-बालाह-नगरस्य कमाण्ड-नियन्त्रण-केन्द्रे “सटीक-प्रहारः” कृतः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

वक्तव्ये उक्तं यत्, अस्मिन् आक्रमणे "कतिपयानि" आतङ्कवादिनः मृताः, यत्र पी.आइ.जे.

आईडीएफ-संस्थायाः अपि सूचना अस्ति यत् पीआईजे-सङ्घस्य पूर्वीय-देइर्-अल्-बालाह-बटालियनस्य सेनापतिः हाटेम् अबु अल्जिडियनः अपि अस्मिन् आक्रमणे इजरायल-सैनिकानाम् उपरि आक्रमणानां योजनायां सम्मिलितः आसीत्

अबु अल्जिडियनः अपि प्रचलति युद्धस्य मध्यं सैनिकानाम् उपरि अनेकानि आक्रमणानि अकुर्वत् ।

हड़ताले नागरिकानां हानिः न्यूनीकर्तुं आईडीएफ-संस्थायाः कथनमस्ति यत् सः "बहुपदानि" कृतवान्, यथा सटीकगोलाबारूदानां, विमाननिगरानीयाः, अन्येषां गुप्तचरानाम् उपयोगः च

“गाजापट्टे स्थितैः आतङ्कवादीसङ्गठनैः राज्यस्य, आईडीएफ-सैनिकानाम् च विरुद्धं आतङ्कवादीनां कार्याणि कर्तुं मानवीयक्षेत्रसहितस्य जनसंख्यायाः नागरिकमूलसंरचनायाः च व्यवस्थितप्रयोगस्य एतत् अपरं उदाहरणम् अस्ति” इति सैन्यं अजोडत्

शनिवासरे विद्यालयेषु प्रहारस्य विषये सैन्यस्य मते हमासः गाजानगरस्य शेख रडवानपरिसरस्य अम्र इब्न अल-आस् विद्यालयस्य उपयोगं कृत्वा सैनिकानाम् इजरायल्-विरुद्धं च आक्रमणानां योजनां कर्तुं, आक्रमणं च कुर्वन् आसीत्

इजरायल्-देशेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के दक्षिण-इजरायल-देशे हमास-सङ्घस्य आक्रमणस्य प्रतिकारार्थं गाजा-पट्टिकायां हमास-विरुद्धं बृहत्-प्रमाणेन आक्रमणं कृतम्, यस्मिन् काले प्रायः १२०० जनाः मारिताः, प्रायः २५० जनाः बन्धकाः च अभवन्

गाजा-पट्टिकायां इजरायल-देशस्य आक्रमणानां कारणेन प्यालेस्टिनी-देशस्य मृतानां संख्या ४०,९३९ इत्येव वर्धिता इति गाजा-नगरस्य स्वास्थ्य-अधिकारिणः शनिवासरे विज्ञप्तौ अवदन्।