५७ तमे एएमएम तथा तत्सम्बद्धाः सभाः लाओराजधानी विएन्टियान्-नगरे २१ जुलैतः २७ जुलैपर्यन्तं भविष्यन्ति।

लाओसमाचारसंस्थायाः उपप्रधानमन्त्री विदेशमन्त्री च सलेउमक्साय कोम्मासिथस्य उद्धृत्य शुक्रवासरे लाओसमाचारसंस्थायाः उद्धृत्य उक्तं यत् आसियान-अध्यक्षतायाः विषयस्य साकारीकरणाय अस्माभिः नव प्राथमिकतानि निर्धारितानि इति सिन्हुआ-समाचार-संस्थायाः समाचारः।

सलेउम्क्से इत्यनेन ५७ तमे एएमएम-सङ्घस्य सज्जतायां प्रगतिः प्रकाशिता, यत् आसियान-विदेशमन्त्रिणां वक्तव्यं स्वीकुर्यात् इति अपेक्षा अस्ति, यत्र सम्बन्धितकार्यसमूहः वक्तव्यस्य मसौदे वार्तायां उत्तमं प्रगतिम् अकरोत्।

आसियान-समुदाय-दृष्टि-२०२५-कार्यन्वयनं, अस्मिन् विषये सम्बद्धानां सामरिकयोजनानां मसौदां च कृत्वा सभायां केन्द्रीभूता भविष्यति ।