नवीदिल्ली, आशियाना हाउसिङ्ग् लिमिटेड् इत्यस्य विस्तारयोजनायाः भागरूपेण अस्मिन् वित्तवर्षे चत्वारि परियोजनानि आरभ्यत इति योजना अस्ति।

चतुर्णां परियोजनानां मध्ये आशियाना हाउसिंग् इत्यनेन उक्तं यत् एतौ परियोजनाद्वयं जयपुर-चेन्नै-नगरयोः स्थास्यति।

चालू वित्तवर्षे आशियाना हाउसिंग ज्वाइण्ट् एमडी अङ्कुर गुप्ता इत्यनेन उक्तं यत् कम्पनी विकासाय २५-३० लक्षवर्गफीट् अधिग्रहणं कर्तुं पश्यति।

आशियाना हाउसिंग् सम्प्रति भिवाडी एनसीआर, लवसा-पुणे, चेन्नई, जयपुरे च पञ्च वरिष्ठजीवनपरियोजनानि संचालयति, येषु २५०० तः अधिकाः यूनिट्-स्थानानि सन्ति, २५०० तः अधिकाः वरिष्ठाः आवासाः च सन्ति

२०२३-२४ तमे वर्षे अस्य कम्पनीयाः १८०० कोटिरूप्यकाणां राजस्वं प्राप्तम् ।

गुप्तः अवदत् यत् चालूवित्तवर्षे अस्माकं द्विसहस्रकोटिरूप्यकाणां राजस्वं भविष्यति इति अपेक्षा अस्ति।

भारतस्य ६० वर्षाणि अपि च ततः अधिकवयस्कजनसंख्या २०५० तमे वर्षे ३४ कोटिपर्यन्तं भविष्यति इति प्रक्षेपणं कृत्वा स्वास्थ्यसेवा, सुरक्षा, सामाजिकपरस्परक्रिया च मिश्रणं प्रदातुं वरिष्ठजीवितसमुदायस्य माङ्गलिका वर्धमाना अस्ति

आशियाना हाउसिंग् इत्यनेन उक्तं यत् एतस्य माङ्गल्याः पूर्तये सः सुस्थितः अस्ति।