नवीदिल्ली, सीबीआईद्वारा जाँच क्रियमाणस्य कथितस्य आबकारीनीतिघोटालेन सह सम्बद्धे भ्रष्टाचारप्रकरणे दिल्लीमुख्यमन्त्री अरविन्दकेजरीवालस्य न्यायिकनिग्रहः शुक्रवासरे २५ जुलैपर्यन्तं विस्तारिता।

केजरीवालस्य निर्माणं विशेषन्यायाधीशस्य कावेरी बावेजा इत्यस्य समक्षं विडियो सम्मेलनद्वारा कृतम्।

सः केन्द्रीय-अनुसन्धान-ब्यूरो (सीबीआई) तथा प्रवर्तननिदेशालयस्य (ईडी) प्रकरणानाम् सन्दर्भे स्वस्य न्यायिक-अभिरक्षणस्य अवधिः समाप्तः अभवत् ।

ततः पूर्वं सर्वोच्चन्यायालयेन कथितघोटालेन सह सम्बद्धे धनशोधनप्रकरणे तस्य अन्तरिमजमानतं प्रदत्तम् आसीत्।

मेमासे ईडी-संस्थायाः सप्तमं पूरक-आरोपपत्रं दाखिलम् आसीत्, यत्र केजरीवालः तस्य आम-आदमी-पक्षः च अभियुक्ताः इति नामाङ्किताः आसन् ।

न्यायालयेन पूरक-आरोपपत्रस्य संज्ञानं स्वीकृत्य मंगलवासरे केजरीवाल-आपा-योः कृते उत्पादन-वारण्टं जारीकृतम् आसीत् ।

आप के राष्ट्रीय सचिव पंकज गुप्ता ने न्यायालय के समक्ष पार्टी के प्रतिनिधित्व किया।