नवीदिल्ली [भारत], रौस् एवेन्यू न्यायालयः रविवासरे दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं २०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्कपर्यन्तं न्यायिकनिग्रहे प्रेषितवान् तथा च सर्वोच्चन्यायालयस्य निर्देशानुसारं तिहारकारागारे आत्मसमर्पणं कृतवान् इति टिप्पणीं कृतवान्।

कर्तव्यन्यायाधीशः संजीव अग्रवालः उल्लेखितवान् यत् अरविन्द केजरीवालः सर्वोच्चन्यायालयस्य निर्देशानुसारं तिहारकारागारे आत्मसमर्पणं कृतवान्।

न्यायालयः केजरीवालस्य न्यायिकं अभिरक्षणं याचमानस्य ईडी इत्यस्य आवेदनस्य श्रवणं कुर्वन् आसीत्। केजरीवालः अन्तरिमजमानतेन आसीत् इति कारणेन आवेदनं लम्बितम् आसीत्।अद्य आत्मसमर्पणानन्तरं राउस् एवेन्यू न्यायालयस्य कर्तव्यन्यायाधीशः केजरीवालं जूनमासस्य ५ दिनाङ्कपर्यन्तं न्यायिकनिग्रहे प्रेषितवान्।

न्यायालयेन ईडी इत्यनेन दाखिलं आवेदनं स्वीकृतम् यत् न्यायिक-अभिरक्षणस्य १४ दिवसानां अवधिः विस्तारः इति आग्रहः कृतः। ईडी इत्यनेन २० मे दिनाङ्के आवेदनपत्रं प्रस्तावितं आसीत्, केजरीवालः सर्वोच्चन्यायालयेन प्रदत्तस्य अन्तरिमजमानतया बहिः आसीत् ।

केजरीवालस्य पक्षे उपस्थितौ अधिवक्ता ऋषिकेशकुमारः विवेकजैनः च अस्य आवेदनस्य विरोधं कृतवन्तौ यत् अस्मिन् प्रकरणे तस्य गिरफ्तारी सर्वोच्चन्यायालये चुनौतीं दत्तवती अस्ति तथा च तस्य याचिकायां आदेशः अपि आरक्षितः अस्तिशनिवासरे न्यायालयेन आबकारीनीतिधनशोधनप्रकरणे चिकित्साकारणानि उद्धृत्य दिल्लीमुख्यमन्त्री अरविन्दकेजरीवालेन ७ दिवसानां जमानतस्य आग्रहं कृत्वा प्रस्ताविते नूतने अन्तरिमजमानतयाचने आदेशः आरक्षितः। न्यायालयेन याचिकाविषये आदेशस्य घोषणार्थं जूनमासस्य ५ दिनाङ्कः निर्धारितः, परन्तु केजरीवालस्य वकिलस्य अनुरोधेन यस्मिन् दिने आदेशः पारितः कर्तुं न अस्वीकृतः।

ईडी इत्यनेन ताजा अन्तरिम जमानतयाचनायां परिपालनक्षमतायाः विषयः उत्थापितः, चिकित्सापरीक्षां कर्तुं स्थाने सः पारं गच्छति इति च प्रस्तुतवान्। चिकित्सापरीक्षायां एकघण्टायाः अधिकं समयः स्यात् ।

अधुना केजरीवालः स्वस्य कानूनीदलस्य माध्यमेन सम्बन्धितन्यायालये द्वौ भिन्नौ जमानत-आवेदनौ दातवान्। तस्य नियमितजमानतयाचना २०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के श्रवणार्थं सूचीकृता अस्ति ।पूर्वं ईडी कृते उपस्थितः एएसजी एसवी राजू पञ्जाबदेशे प्रचारं करोति इति प्रस्तुतवान्। तस्य स्वास्थ्यं प्रचारं कर्तुं न बाधितवान् । श्रमसाध्य अभियानं कृतम् अस्ति। अन्तिमनिमेषे जमानतस्य दाखिलीकरणं क्रियते। तस्य आचरणं तस्य किमपि जमानतस्य अधिकारं न ददाति।

केजरीवालः पूर्वं सर्वोच्चन्यायालये अन्तरिमजमानतविस्तारार्थं प्रस्तावितवान् आसीत् । बुधवासरे सर्वोच्चन्यायालयेन तस्य याचिका अङ्गीकृता यत् यतः नियमितजमाननार्थं विवेचनन्यायालयं चालयितुं स्वतन्त्रता दत्ता, अतः अत्र याचिका निर्वाहयोग्या नास्ति इति।

केजरीवालः न्यायाधीशौ संजीवखन्ना, दीपङ्करदत्तयोः मध्ये १० मे दिनाङ्के अन्तरिमजमानतं प्राप्तवान् आसीत्, ततः २ जून दिनाङ्के तिहारकारागारे आत्मसमर्पणं कर्तुं कथितः आसीत्।मे १७ दिनाङ्के पीठः 17 मे दिनाङ्के ई.डी आबकारी नीति धनशोधन प्रकरण।सर्वोच्चन्यायालयेन अपि स्पष्टीकृतं यत् यतः गिरफ्तारी-आव्हानार्थं आदेशः पूर्वमेव आरक्षितः अस्ति, अतः केजरीवालस्य अन्तरिम-जमानत-विस्तारस्य याचनायाः मुख्ययाचिकायाः ​​सह कोऽपि सम्बन्धः नास्ति।

२८ मे दिनाङ्के राउस् एवेन्यू न्यायालयेन आबकारीनीतिप्रकरणेन सह सम्बद्धस्य धनशोधनप्रकरणस्य सन्दर्भे दिल्लीमुख्यमन्त्री अरविन्दकेजरीवालस्य आम आदमीपक्षस्य च विरुद्धं दाखिले ईडी-संस्थायाः पूरक-आरोपपत्रे (अभियोजन-शिकायतया) संज्ञान-बिन्दुविषये आदेशः आरक्षितः .

न्यायालयेन ईडी इत्यस्य निवेदनानां श्रवणानन्तरं २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्के संज्ञानबिन्दुविषये आदेशस्य घोषणायाः विषयः निश्चयः कृतः ।२०२४ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्के विशेषलोकअभियोजकेन नवीनकुमारमट्टेन सह प्रवर्तननिदेशालयस्य अधिकारिणः दिल्लीनगरस्य राउस् एवेन्यून्यायालये आरोपपत्रं दाखिलवन्तः

दिल्ली आबकारीनीत्याः सन्दर्भे ईडी-द्वारा पञ्जीकृते धनशोधनप्रकरणे मे १० दिनाङ्के शीर्षन्यायालयेन तस्मै जूनमासस्य प्रथमदिनपर्यन्तं अन्तरिमजमानतम् अनुमोदितम्। परन्तु मुख्यमन्त्रीकार्यालयं, दिल्लीसचिवालयं च न गन्तव्यमिति आदेशः दत्तः । केजरीवालं जूनमासस्य द्वितीये दिनाङ्के आत्मसमर्पणं कर्तुं पीठिका आहूतवती आसीत्।

सर्वोच्चन्यायालयः केजरीवालस्य दिल्ली उच्चन्यायालयस्य निर्णयस्य विरुद्धं अपीलस्य श्रवणं कुर्वन् आसीत् यत् ईडी-द्वारा गृहीतस्य विरुद्धं तस्य याचिकाम् अङ्गीकृतवान्, तदनन्तरं आबकारीनीतिप्रकरणे तस्य रिमाण्डस्य विरुद्धं च।केजरीवालः सर्वोच्चन्यायालये अपीलं कुर्वन् आसीत् यत् सामान्यनिर्वाचनस्य घोषणायाः अनन्तरं तस्य गृहीतत्वं "अतिरिक्तविचारैः प्रेरितम्" इति

९ एप्रिल दिनाङ्के उच्चन्यायालयेन जेलतः मुक्तिं प्राप्तुं तस्य याचनां निरस्तं कृत्वा तस्य राजनैतिकप्रतिशोधस्य तर्कः अङ्गीकृतः, यत् लोकसभानिर्वाचनस्य आसन्नस्य मध्यं भवति।

उच्चन्यायालयेन उक्तं यत् केजरीवालस्य षड्मासेषु नव ईडी-समन्-पत्रेषु अनुपस्थित्या मुख्यमन्त्रीत्वेन विशेषसौभाग्यस्य किमपि दावं क्षीणं जातम्, येन तस्य गृहीतत्वं तस्य असहयोगस्य अपरिहार्यं परिणामः इति सूचितम्।इदानीं रद्दीकृते दिल्ली आबकारीनीतिः २०२१-२२ इत्यस्मिन् कथिते अनियमिततायाः विषये धनशोधनजाँचस्य सन्दर्भे केजरीवालः २१ मार्च दिनाङ्के ईडी इत्यनेन गृहीतः।