मृतकः अर्जुनरावः इति ज्ञातः, यः मणिपाल-अस्पताले चिकित्सां कुर्वन् अन्तिमः निःश्वासं गृहीतवान् ।

जग्गैयाहपेटमण्डलस्य बुदावाडाग्रामे ७ जुलै दिनाङ्के बॉयलर-युनिट्-मध्ये विस्फोटे सप्तदश श्रमिकाः घातिताः।

आहतानाम् एकः अवुला वेङ्कटेशः चिकित्सां कुर्वन् तस्मिन् एव दिने मृतः । अन्यः घातितः बनवथस्वामी १० जुलै दिनाङ्के मृतः ।

गोल्लापुडी-आन्ध्र-अस्पताले, तादेपल्ली-नगरस्य मणिपाल-अस्पताले च चतुर्दश-आहतानाम् उपचारः अद्यापि क्रियते ।

राज्यसर्वकारेण पूर्वमेव विस्फोटस्य अन्वेषणस्य आदेशः दत्तः अस्ति।

कम्पनी मृतानां परिवारेभ्यः ५० लक्षरूप्यकाणां क्षतिपूर्तिं घोषितवती अस्ति। गम्भीररूपेण क्षतिग्रस्तानां कृते २५ लक्षरूप्यकाणां क्षतिपूर्तिः, लघुक्षतिग्रस्तानां श्रमिकाणां कृते ५ लक्षरूप्यकाणां क्षतिपूर्तिः अपि घोषिता। जिलाधिकारी जी सिरजाना अपि मृतकस्य ज्ञातिजनानाम् एकं कार्यं प्रदत्तं भविष्यति इति आश्वासनं दत्तवान् अस्ति।