नवीदिल्ली [भारत], आन्ध्रप्रदेशस्य मुख्यमन्त्री तथा तेलुगुदेशमपार्टी (टीडीपी) प्रमुखः एन चन्द्रबाबू नायडुः गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदी तथा केन्द्रीयमन्त्रिभिः -- नितिनगडकरी, राममोहननायडुकिञ्जरापु, पीयूषगोयल च -- सह दिल्लीनगरे मिलितवान्।

प्रधानमन्त्रिकार्यालयस्य (पीएमओ) वक्तव्ये उक्तं यत्, "आन्ध्रप्रदेशस्य मुख्यमन्त्री श्री @ncbn, प्रधानमन्त्री @narendramodi इत्यनेन सह मिलितवान्" इति।

आन्ध्रप्रदेशे सत्तां प्राप्तुं आक्रमणं कृत्वा केन्द्रीयमन्त्रिमण्डलमन्त्रिभिः सह सी.एम.नायडु इत्यस्य प्रथमा समागमः अस्ति। सः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य शपथग्रहणसमारोहे उपस्थितः आसीत् ।

टीडीपी भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) सर्वकारस्य अपि भागः अस्ति ।

नायडु-नगरेण आन्ध्रप्रदेशस्य राजधानी-नगरस्य अमरावती-नगरस्य पुनर्निर्माणस्य घोषणा कृता इति कारणेन एषा सभा अपि महत्त्वं गृह्णाति ।

परियोजनायाः कृते केन्द्रीयसहायता, निकासी च आवश्यकी भविष्यति।नायडु इत्यनेन बुधवासरे अमरावतीराजधानीक्षेत्रस्य विषये श्वेतपत्रं प्रकाशितम्। सः अवदत् यत् "अमरवती" इति नाम रामोजीरावः अनुसन्धानानन्तरं मूट् कृतवान्।

"अमरवतीं ब्रिटिश-सङ्ग्रहालये एकः विशिष्टः कक्षः अस्ति । वयं अमरावतीं राजधानीनामरूपेण पुनः आनयामः, या पूर्वं सातवाहनवंशस्य राजधानी आसीत् । राज्यस्य द्विविभाजनस्य पूर्वानुमानं कोऽपि न कृतवान् । रामोजीरावः एतत् नाम सुचयति स्म, तत् च स्थापितं a public poll everyone suggested Amaravathi as the capital .अमरवती राज्यस्य केन्द्रबिन्दुः अस्ति" इति आन्ध्रस्य मुख्यमन्त्री अवदत्।

ज्ञातव्यं यत् आन्ध्रप्रदेशस्य मुख्यमन्त्री अपि राज्यस्य विशेषपदवीं याचते, यत् निरन्तरं राजनैतिकविषयः अभवत्।

लोकसभानिर्वाचने आन्ध्रप्रदेशे १६ आसनानि प्राप्तवान् टीडीपी-पक्षस्य समर्थनं एनडीए-पक्षस्य सत्तायां स्थातुं महत्त्वपूर्णम् अस्ति ।

टीडीपी भाजपायाः जनसेनायाश्च गठबन्धनेन लोकसभानिर्वाचने युद्धं कृतवती, यत्र टीडीपी १६, भाजपा त्रीणि, जनसेना च द्वौ आसनानि प्राप्तवान्, येन एनडीए-पक्षस्य कुलसंख्या २५ आसनेषु २१ आसनानि अभवत्

आन्ध्रप्रदेशस्य विधानसभानिर्वाचनं अपि गठबन्धनेन व्याप्तम्, तदनन्तरं टीडीपी-प्रमुखः चन्द्रबाबू-नायडुः मुख्यमन्त्रीरूपेण शपथं गृहीतवान्, जनसेना-प्रमुखः, अभिनेता-राजनेता-परिणतः पवन-कल्याणः च उप-सीएम-पदं स्वीकृतवान्