विशाखापत्तनम्, राजनीतिः पञ्चनिमेषस्य नूडल्सः नास्ति तथा च त्वरितपरिणामस्य अपेक्षा न कर्तुं शक्यते यतः नेतारः अशान्तिं विघ्नञ्च सहन जनानां विश्वासं अर्जयितुं अर्हन्ति इति जनसेना संस्थापकः अभिनेता च पवन कल्याणः उक्तवान्।

आन्ध्रप्रदेशे १३ मे दिनाङ्के निर्वाचने जनसेना, टीडीपी, भाजपा च एनडीए-सहभागिनः सन्ति ।

आन्ध्रप्रदेशस्य कृते राष्ट्रियलोकतांत्रिकगठबन्धनस्य, राज्ये सत्ताधारी वाईएसआरकाङ्ग्रेसपक्षस्य च दृष्टिः तुलनां कुर्वन् सः अवदत् यत् पूर्वस्य अधिकं विश्वसनीयं नेतृत्वं, प्रतिबद्धतायुक्ताः अनुभवाः च जनाः गतः।

सः जनान् गठबन्धनस्य कृते मतदानं कर्तुं आह्वानं कृतवान्, मुख्यमन्त्री वाईएस जगनमोहन रेड्डी इत्यनेन गतपञ्चवर्षेषु राज्यस्य पूर्णतया क्षतिः, गड़बड़ः च इति आरोपः कृतः।

"भवद्भिः अवगन्तुं भवति। वयं सर्वे मन्यामहे यत् राजनीतिः द्रुतभोजनम् अस्ति (तथा च द्रुतभोजनस्य परिणामः अपेक्षयामः। भवन्तः तत्क्षणमेव तत् निर्मातुम् इच्छन्ति। भवन्तः तत्क्षणमेव परिणामं इच्छन्ति। एतत् पञ्चनिमेषात्मकं मैग्गी नूडल्स् नास्ति। यदा अहं लोकनायकं पश्यामि।" जा प्रकाश, यदा अहं रमणा लोहिया पश्यामि, तदा सर्वे वृद्धाः, श्री कान्शी रामः अपि, नष्टाः ते च प्राप्तवन्तः अतः इदं राजनैतिकयात्रा इव अस्ति या चलति" इति th अभिनेता-राजनेता विचारान् अवदत्।

सः अपि अवदत् यत् जनानां विश्वासः करणीयः यत् तेषां नेतृत्वं राजनैतिकविषमता, बाधा, अशान्तिः च सहितुं शक्नोति इति।

"अहं मन्ये अहम् इदानीं तत् भागं प्राप्तवान्। परिणामः स्पष्टतया i आगामिनिर्वाचने दृश्यते स्म" इति जनसेनानेता अवदत्।

आन्ध्रप्रदेशस्य कृते "विशेषवर्गस्य स्थितिः" इति विषये प्रतिज्ञातस्य ख काङ्ग्रेस-भाजपा-योः कृते दक्षिणराज्यस्य द्विभाजनस्य समये कल्याणः अवदत् यत् i "स्पिल्ड् मिल्क" अस्ति, भिन्नं रूपं च गृहीतवान्।

काङ्ग्रेसपक्षस्य विषये प्रश्नस्य उत्तरं दत्त्वा सः अवदत् यद्यपि सः व्यक्तिगतरूपेण राहुलगान्धिनः कन्याकुमारीतः कश्मीरपर्यन्तं मैराथनपदयात्रायाः प्रशंसाम् अकरोत्, th grand old party which was once the backbone to andhra Pradesh, made a colossa mistake for the state.

"काङ्ग्रेसेन वास्तवमेव महती त्रुटिः कृता। वस्तुतः आन्ध्रप्रदेशः काङ्ग्रेसस्य कृते मेरुदण्डः आसीत् तथा च ते स्वकीयं समर्थनव्यवस्थां कटितवन्तः। पुनः, ते तस्याः पुनर्निर्माणस्य प्रयासं कुर्वन्ति, जनाः च दूरं गतवन्तः। व्यक्तिगतरूपेण जनाः तं पसन्दं कर्तुं शक्नुवन्ति (राहुलगान्धी), परन्तु दलरूपेण, अद्यापि, जनानां सह प्रतिध्वनितुं न शक्नोति" इति h मतम्।

भाजपायाः सह स्वस्य "उत्तम" सम्बन्धानां विषये कल्याणः अवदत् यत् सः राज्यस्य th उत्तमतायै तान् उपयुज्यते इति।

वाईएसआर काङ्ग्रेस-पक्षे आक्रमणं कुर्वन् सः जनान् आह्वानं कृतवान् यत् ते थि टाइम् सावधानीपूर्वकं चयनं मतदानं च कुर्वन्तु।

"अहं इच्छामि यत् जनाः अतीव सावधानीपूर्वकं सावधानीपूर्वकं च निर्णयं कुर्वन्तु। भवतः एकः त्रुटिः अहं भवतः समयस्य पञ्चवर्षं हरन् अस्मि। भवता एकवारं जगनस्य कृते मतदानं कृतम् अस्ति तथा च भवतः सर्वं हानिः भवति" इति सः अवदत्।

एनडीए-साझेदारानाम् आसनसाझेदारी-सौदान्तरस्य भागरूपेण टीडीपी-सङ्घस्य कृते १४ विधानसभा-१७ लोकसभा-निर्वाचनक्षेत्राणि आवंटितानि, यदा तु भाजपा-पक्षः si लोकसभा-१० विधानसभा-सीटानां मध्ये प्रतिस्पर्धां करिष्यति

जनसेना लोकसभाद्वयं, विधानसभासीटानां २१ च सीटानां प्रतियोगं करिष्यति।

आन्ध्रप्रदेशे १७५ सदस्यीयविधानसभायाः २५ लोकसभासीटानां च निर्वाचनं मे १३ दिनाङ्के भविष्यति।