अनकपल्लीमण्डलस्य पुलिसैः पीपुल् फ़ॉर् द एथिकल ट्रीटमेण्ट् आफ् एनिमल्स् (पीईटीए) इण्डिया इत्यस्य शिकायतया एतत् प्रकरणं पञ्जीकृतम्।

पूर्णसार्वजनिकदृष्ट्या नृत्यप्रदर्शनस्य समये एकः व्यक्तिः पक्षिणः शिरः दंशयित्वा कुक्कुटं जानी-बुझकर मारयति इति एकस्य भिडियोस्य विषये ज्ञात्वा पेटा इण्डिया इत्यनेन वरिष्ठपुलिसपदाधिकारिभिः सह प्रथमसूचनाप्रतिवेदनस्य (FIR) पञ्जीकरणं कृतम्

भारतीयदण्डसंहिता (IPC) इत्यस्य धारा 429 (पशूनां वधं वा अपाङ्गीकरणं वा कृत्वा बदमाशी इत्यादि) r/w 34 (कतिपयैः व्यक्तिभिः कृतं आपराधिकं कार्यम्) तथा च The Prevention इत्यस्य धारा 11(1) (a) इत्यस्य अन्तर्गतं प्राथमिकी पञ्जीकृता अस्ति of Cruelty to Animals (PCA) Act, 1960, प्रदर्शनकस्य आयोजकानाम् च विरुद्धम्।

प्रेक्षकाणां बालकैः दृष्टा एषा विक्षोभजनकघटना मनोरञ्जनस्य आडम्बरेण चलच्चित्रं कृत्वा सामाजिकमाध्यमेषु प्रकाशितम् इति संस्थायाः कथनम् अस्ति।

"ये पशूनां दुर्व्यवहारं कुर्वन्ति तेषां प्रायः मानवजीवनस्य अपि कोऽपि आदरः नास्ति इति दर्शितं भवति। सर्वेषां सुरक्षार्थं जनसदस्याः एतादृशानां पशूनां प्रति क्रूरतायाः प्रकरणानाम् सूचनां दातुं अत्यावश्यकम्" इति पेटा इण्डिया क्रूरताप्रतिक्रियासमन्वयकः अवदत् सिञ्चन सुब्रह्मण्यम् ।

सः अनकपल्ली पुलिस अधीक्षकस्य के.वी.मुराली कृष्णस्य प्रशंसाम् अकरोत् यत् सः प्राथमिकी-पञ्जीकरणस्य निर्देशं दत्तवान्, पशुषु क्रूरतां न सहते इति सन्देशं प्रेषितवान्।

पेटा इण्डिया इत्यस्य अनुशंसा अस्ति यत् पशुदुर्व्यवहारस्य अपराधिनः मनोरोगमूल्यांकनं कृत्वा परामर्शं प्राप्नुयुः, यतः पशुदुर्व्यवहारः गहनमनोवैज्ञानिकविकारं सूचयति शोधं दर्शयति यत् ये जनाः पशूनां प्रति क्रूरतां कुर्वन्ति ते प्रायः पुनः पुनः अपराधिनः भवन्ति ये मनुष्यसहितानाम् अन्येषां पशूनां आहतं कर्तुं गच्छन्ति