कजाकिस्तानस्य प्रचलति एससीओ अध्यक्षतायाः परिधिमध्ये आयोजितायां सभायां एससीओ सदस्यराज्यानां रक्षाविभागप्रमुखाः महासचिवः, th संगठनस्य क्षेत्रीय आतङ्कवादविरोधीसंरचनायाः (RATS) कार्यकारीसमितेः निदेशकः अपि उपस्थिताः आसन् बेलारूसस्य रक्षामन्त्रीरूपेण ।

सभायाः अनन्तरं जारीकृते संयुक्ते विज्ञप्तौ उक्तं यत् एससीओ रक्षामन्त्रिणः अन्येषु उपक्रमेषु 'एकपृथिवी एकं परिवारं, एकं भविष्यम्' इति विचारस्य विकासाय सहमताः, यत् प्राचीनभारतीयदर्शने ओ 'वसुधैव कुतुम्बकम्' इत्यस्य मूलभूतम् अस्ति।

भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् रक्षासचिवः मन्त्रिसभायां वक्तव्यं प्रदत्तवान् तथा च द्विपक्षीयसहकार्यस्य विभिन्नविषयेषु th SCO सदस्यदेशानां रक्षामन्त्रिभिः सह सभा अपि कृतवान्।

अरामने एससीओ क्षेत्रे शान्तिस्थिरतां सुरक्षां च निर्वाहयितुम् भारतस्य दृढप्रतिबद्धतां पुनः उक्तवान् तथा च संयुक्तराष्ट्रे अन्तर्राष्ट्रीय आतङ्कवादविषये व्यापकसम्मेलनस्य नवीनदिल्लीयाः दीर्घकालीनप्रस्तावस्य उल्लेखं कृतवान्।

सः भारतस्य 'Security and Growth for All in th Region' (SAGAR) इति अवधारणाम् अपि प्रकाशितवान् ।

समागमे सर्वेषां th SCO सदस्यराज्यानां रक्षामन्त्रिभिः प्रोटोकॉलस्य हस्ताक्षरं कृतम्।

कजाकिस्तानस्य रक्षामन्त्रालयेन प्रकाशितेन वक्तव्ये उल्लेखः कृतः यत् रक्षाविभागानाम् प्रमुखाः अपि संस्थायाः सदस्यराज्यानां सशस्त्रसेनानां क्रियाकलापानाम् प्रचारार्थं सैन्य-ऐतिहासिकसङ्ग्रहालयानाम् सहकार्यं विकसितुं सहमताः।