नवीदिल्ली, प्रचलति सीवरकार्यं दृष्ट्वा आजाद मार्केटतः शास्त्रीनगरं प्रति गन्तुं वाहनमार्गे आजाद मार्केट् अण्डरपासे यातायातस्य आवागमनं प्रतिबन्धितम् अस्ति इति बुधवासरे पुलिसैः उक्तम्।

यात्रिकाणां असुविधां परिहरितुं रेलवे अण्डर सेतु, रामबाग रोड्, आजाद मार्केट् इत्यत्र वीर बाण्डा बैरागी मार्गे यातायातविपथाः स्थापिताः इति सल्लाहकारेन उक्तम्।

डीसीएम चौकतः आजाद मार्केटपर्यन्तं आगच्छन्तं यातायातं पुलबङ्गश-रोशानारा अण्डरपासं प्रति गुलाबीबागपुलिसस्थानकं प्रति प्रेषितं भविष्यति। पुल मिठाईतः आगच्छन्तं यातायातं पुलबङ्गश-रोशानारा-अण्डरपासं प्रति गुलाबीबाग-पुलिस-स्थानकं प्रति प्रेषितं भविष्यति इति तत्र उक्तम्।

बरखानाचौकतः आजाद मार्केटं प्रति आगच्छन्तं यातायातं अपि आजाद मार्केटतः पुल बङ्गश, रोशनारा अण्डरपासं प्रति गुलाबीबागपुलिसस्थानकं प्रति प्रेषितं भविष्यति अथवा सीधा इदगाह टी-पॉइण्ट् यावत् न्यू रोहतकमार्गं प्रति गन्तुं शक्नोति इति सल्लाहकारः उक्तवान्।

वाहनचालकानाम् धैर्यं धारयितुं, यातायातनियमानां, मार्गानुशासनस्य च पालनं कर्तुं, सर्वेषु चौराहेषु नियोजितानाम् यातायातकर्मचारिणां निर्देशस्य अनुसरणं कर्तुं च सल्लाहः दत्तः इति उक्तम्।

सामाजिकमाध्यममञ्चे X इत्यत्र एकस्मिन् पोस्ट् मध्ये यातायातपुलिसः अवदत् यत् मुकरबाचौकतः मधुबनचौकपर्यन्तं डीएमआरसी इत्यस्य निर्माणकार्यस्य कारणात् (आगामिमासद्वयं यावत् निरन्तरं भविष्यति) पीतामपुरा पावरस्य समीपे आउटर रिंगमार्गस्य द्वयोः बोगीमार्गयोः यातायातः प्रभावितः एव तिष्ठति हाउस, रोहिणी कोर्ट तथा मधुबन चौक चरमसमये।