नवीदिल्ली, आईटीसी इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च संजीवपुरी २०२४-२५ तमस्य वर्षस्य भारतीयउद्योगसङ्घस्य अध्यक्षत्वेन पदं स्वीकृतवान् इति रविवासरे th chamber इत्यनेन उक्तम्।

सः टीवीएस सप्लाई चेन सॉल्यूशन्स् इत्यस्य अध्यक्षस्य आर दिनेशस्य कार्यभारं स्वीकुर्वति।

पुरी ITC Ltd इति समूहस्य प्रमुखः अस्ति यस्य व्यवसायाः FMCG, होटल्स्, पेपरबोर्ड & पैकेजिंग्, कृषिव्यापारः, तथा च IT इत्यत्र सन्ति ।

सः यू-अमेरिका-देशेषु अस्य सहायककम्पनीनां ITC Infotech India Ltd इत्यस्य, Surya Nepal Private Ltd इत्यस्य च अध्यक्षः अपि अस्ति ।

राजीव मेमानी २०२४-२५ तमस्य वर्षस्य कृते सीआईआई-सङ्घस्य अध्यक्ष-नियुक्तत्वेन कार्यभारं स्वीकुर्वति । सः i प्रमुखः ग्लोबा व्यावसायिकसेवासङ्गठनस्य EY (Ernst & Young) इत्यस्य भारतक्षेत्रस्य अध्यक्षः ।

सः EY इत्यस्य वैश्विकप्रबन्धनसंस्थायाः सदस्यः अपि अस्ति यतः सः तस्य ग्लोबा इमर्जिंग मार्केट्स् समितिः अध्यक्षः अस्ति ।

टाटा केमिकल लिमिटेड प्रबन्धनिदेशकः मुख्यकार्यकारी च आर मुकुन्दनः 2024-25 कृते CII इत्यस्य th उपाध्यक्षत्वेन कार्यभारं गृह्णाति।

"सः IIT, Roorkee इत्यस्य विशिष्टः पूर्वविद्यार्थी, भारतीयरसायनसङ्घस्य फेलो, हार्वर्डव्यापारविद्यालयस्य पूर्वविद्यार्थी च अस्ति। मुकुन्दनः टाटासमूहेन सह स्वस्य ३३ वर्षीयस्य करियरस्य कालखण्डे सम्पूर्णे रासायनिकवाहनचालनक्षेत्रेषु आतिथ्यक्षेत्रेषु च विविधानि उत्तरदायित्वं स्वीकृतवान् अस्ति टाटा समूहः" इति सी.आइ.आइ.