मंगलवासरे नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशितेन अध्ययनेन उत्तरभारते पीएम-सम्बद्धं स्वास्थ्यसंपर्कं प्रभावीरूपेण न्यूनीकर्तुं यातायातस्य निष्कासनं च सहितं 'बायोमास' तथा 'जीवाश्म-ईंधनदहनम्' इत्यादीनां स्थानीय-अकुशल-दहन-प्रक्रियाणां सम्बोधनस्य महत्त्वं प्रकाशितम् .

लेखस्य प्रमुखलेखिका एसोसिएटप्रोफेसरः डॉ. दीपिका भट्टू इत्यस्याः कथनमस्ति यत्, भारतस्य वायुप्रदूषणसंकटस्य निवारणाय लोकासमुदायानाम् हितधारकाणां च मध्ये सहकार्यस्य आवश्यकता वर्तते तथा च विशेषतः दिल्ली इत्यादिषु सघनजनसंख्यायुक्तेषु नगरीयक्षेत्रेषु सामाजिकपरिवर्तनस्य आवश्यकता वर्तते।

अध्ययनं पञ्चसु भारत-गङ्गा-मैदानीस्थलेषु कृतम्, द्वयोः अपि बहिः दिल्ली-अन्तर्गतं, तथा च एतत् आविष्कृतम् यत् यद्यपि सम्पूर्णे क्षेत्रे समानरूपेण उच्च-पी-सान्द्रता वर्तते तथापि स्थानीय-उत्सर्जन-स्रोताः, निर्माण-प्रक्रियाः च th PM-प्रभुत्वात् रासायनिक-संरचनायां पर्याप्तरूपेण परिवर्तनं भवति प्रदूषणं।

दिल्ली-नगरस्य अन्तः अमोनियम-क्लोराइड्, तथा च यातायात-निष्कासनात्, आवासीय-तापनात्, वायुमण्डले उत्पादितानां जीवाश्म-इन्धन-उत्सर्जनस्य आक्सीकरण-उत्पादानाम् च प्रत्यक्षतया उत्पद्यमानाः कार्बनिक-एरोसोल्-इत्येतत् पीएम-प्रदूषणे वर्तन्ते, यथा अध्ययनस्य अनुसारम्

परन्तु दिल्लीतः बहिः अमोनियमसल्फेट्, अमोनियम नाइट्रेट् च, तथैव जैवद्रव्यदहनवाष्पाणां गौणकार्बनिक एरोसोल् च प्रमुखं योगदानं दत्तवन्तः

स्थानस्य परवाहं विना, अध्ययनेन प्रकाशितं यत् जैवद्रव्यस्य जीवाश्म-इन्धनस्य च अपूर्णदहनात् कार्बनिक-एरोसोल्, यातायात-उत्सर्जनं सहितं, पीएम-ऑक्सिडेटिव-क्षमतायाः प्रमुखं योगदानं ददाति, यत् अस्मिन् क्षेत्रे पीएम-सम्बद्धं स्वास्थ्य-प्रभावं जनयति

डॉ भट्टू इत्यनेन उक्तं यत् मुख्यतया पुरातन, अतिभारित, अकुशलवाहनबेडातः परिवहनात् "स्वच्छ ऊर्जास्रोतानां प्रवर्धनार्थं, दहनदक्षतां सुधारयितुम् उत्सर्जनदक्षतां न्यूनीकर्तुं च" समन्वितानां स्थायिप्रयत्नानाम् आवश्यकता वर्तते।