अहमदाबाद, लीलावती क्लिनिक एण्ड् वेलनेस् इति मुम्बईनगरस्य लीलावती-अस्पतालस्य प्रवर्तकानाम् उद्यमेन सोमवासरे अहमदाबाद-नगरे स्वास्थ्यसेवा-सुविधायाः उद्घाटनं कृत्वा आगामिषु पञ्चषु ​​वर्षेषु प्रमुखेषु भारतीयनगरेषु एतादृशानि ५० चिकित्सालयानि उद्घाटयितुं योजना अस्ति इति उक्तम्।

८,००० वर्गफीट् क्षेत्रे विस्तृतं नूतनं चिकित्सालयं नवीनतमचिकित्सायन्त्रैः, अनुभविनां स्वास्थ्यसेवाव्यावसायिकानां च दलेन सुसज्जितं चिकित्सासेवानां, निदानसाधनानाञ्च विस्तृतं सरणीं प्रदास्यति इति लीलावतीचिकित्सालये प्रेसविज्ञप्तौ उक्तम्।

प्रवर्तकः प्रशांतमेहता अवदत् यत्, "अस्माकं मिशनं सुलभं विश्वस्तरीयं च स्वास्थ्यसेवासेवाः प्रदातुं वर्तते, तथा च अस्माकं समग्रकल्याणकार्यक्रमेषु समग्रकल्याणं प्रवर्धयितुं वर्तते।

मेहता अवदत् यत्, "गुजरातदेशात् वयं अहमदाबादनगरे प्रथमं चिकित्सालयं प्रारब्धवन्तः। आगामिषु पञ्चषु ​​वर्षेषु भारतस्य प्रमुखनगरेषु एतादृशानि ५० चिकित्सालयानि उद्घाटयितुं योजना अस्ति।"

चिकित्सालये इलेक्ट्रोकार्डियोग्राम (ECG), इकोकार्डियोग्राम (ECHO), तनावपरीक्षा (TMT), उन्नत-एक्स-रे, अल्ट्रासाउण्ड् (USG) इत्यादीनां उन्नतनिदानसेवाः प्रदाति, येषु अल्पकालं यावत् स्थातुं (दिवसस्य परिचर्या) लघुप्रक्रियाकक्षसेवाः च सन्ति

गान्धीनगरस्य गिफ्ट् सिटी इत्यत्र बहुविशेषतायुक्तं लीलावती-अस्पतालम् अपि आगच्छति, तस्य प्रथमचरणस्य परिचालनं आगामिवर्षस्य मार्चमासपर्यन्तं आरभ्यत इति बहुविशेषज्ञतां चालयन्तं लीलावतीकीर्तिलालमेहता-चिकित्सा-न्यासस्य स्थायी न्यासी मेहता अवदत् "लीलावती हॉस्पिटल एण्ड रिसर्च सेन्टर" मुम्बई.

३५० शय्यायुक्तस्य अस्य चिकित्सालयस्य निर्माणं ५०० कोटिरूप्यकाधिकं व्ययेन क्रियते।

पृथक् पृथक् प्रवर्तकाः आगामिषु पञ्चवर्षेषु ४००० कोटिरूप्यकाणां निवेशेन विभिन्ननगरेषु पञ्च चिकित्सालयाः उद्घाटयितुं अपि योजनां कुर्वन्ति इति सः अजोडत्।

एतानि चिकित्सालयाः नवीनदिल्ली, हैदराबाद, बेङ्गलूरु, असम इत्यत्र च उपरि आगमिष्यन्ति इति अपेक्षा अस्ति।