“अहं एतानि Exit Polls इति न विश्वसामि। कर्नाटकदेशे जूनमासस्य चतुर्थे दिनाङ्के काङ्ग्रेसस्य द्विगुणाङ्केषु समाप्तं भवन्तः पश्यन्ति।भवन्तः क्षेत्रसम्वादकाः वास्तविकं चित्रं जानन्ति। भवद्भिः सम्यक् भविष्यवाणीः दातव्याः” इति उपमुख्यमन्त्री मीडियाव्यक्तिं सम्बोधयन् अवदत्।

यदा INDIA-खण्डः निर्गमन-निर्वाचने १५०-अङ्कं न लङ्घितवान् इति पृष्टः तदा उपमुख्यमन्त्री शिवकुमारः अवदत् यत् – “मया पूर्वं उक्तं यत् अहं कस्यापि निर्गमन-निर्वाचनस्य विषये न विश्वसामि |. मम कृते एकः कालः आगतवान् यत् एग्जिट् पोल्स् कर्नाटकस्य काङ्ग्रेसस्य कृते केवलं २ वा ३ वा आसनानि प्रक्षेपयति इति।”

विधानसभानिर्वाचनस्य तुलने लोकसभानिर्वाचने आसनसङ्ख्यायाः दावान् कर्तुं विश्वासस्य अभावस्य विषये पृष्टः उपप्रमुखः शिवकुमारः अवदत् यत् – अहं दावान् करोमि यत् अस्माकं द्विगुणाः अङ्काः प्राप्नुमः। एतेषां एग्जिट् पोल्स् इत्यस्य मूल्याङ्कनं गलतम् अस्ति” इति ।

सः अवदत् यत् एग्जिट् पोल्स् सर्वेक्षणार्थं आन्तरिकप्रदेशेषु गभीरं न गच्छन्ति, केवलं स्वस्य एग्जिट् पोल्स् कर्तुं कतिपयानि नमूनानि संग्रहयन्ति।

उपमुख्यमन्त्री अवदत् यत्, “विश्वासं कुरुत, INDIA-खण्डः कार्यभारं ग्रहीतुं सज्जः अस्ति ।

इदानीं भाजपा सांसदः राष्ट्रिययुवामोर्चायाः अध्यक्षः च तेजस्वी सूर्यः निर्गमननिर्वाचनस्य स्वागतं कृतवान् यत् जनाः देशाय मतदानं कुर्वन्तः मनःशीलाः भवन्ति।

“ते (जनाः) स्पष्टतया जानन्ति यत् ते राज्यसभायाः वा नगरपालिकायाः ​​वा निर्वाचनं न कुर्वन्ति। नरेन्द्रमोदी पीएम भविष्यति इति सम्यक् ज्ञात्वा ते भाजपायाः कृते मतदानं कृतवन्तः” इति सः अवदत्।

सः अवदत् यत् काङ्ग्रेसपक्षः न जानाति यत् तेषां पीएम उम्मीदवारः कः अस्ति।

“राष्ट्रस्य सुरक्षायाः, वैश्विकस्तरस्य भारतस्य विकासाय, आतङ्कवादस्य न्यूनीकरणाय च मतदानं भवति । विदेशीयस्थानात् भारतीयछात्रान् नागरिकान् च पुनः आनयनेन अपि प्रभावः अभवत्” इति सः अवदत्।