नवीदिल्ली, ट्रेलब्लेजिंग् भारतीयशटलरः सायना नेहवालः मन्यते यत् यदि सा बैडमिण्टनक्रीडायाः स्थाने टेनिस-रैकेटं चिनोति स्म तर्हि सा सम्भवतः क्रीडकरूपेण अधिकं उत्कृष्टतां प्राप्स्यति स्म।

नेहवालस्य बैडमिण्टनक्रीडकरूपेण प्रभावशाली जीवनवृत्तिः अस्ति । न केवलं सा प्रथमा भारतीया महिला शटलरः अभवत् या विश्वे प्रथमक्रमाङ्कं प्राप्तवती, अपितु सा देशस्य प्रथमा महिलाक्रीडिका अभवत् यया ओलम्पिकपदकं प्राप्तम्

"कदाचित् अहं मन्ये यत् यदि मम मातापितरौ मां टेनिस्-क्रीडायां स्थापयितवन्तौ तर्हि साधु स्यात्" इति राष्ट्रपतिभवने "तस्याः कथा–मम कथा" इति वार्तायां सायना अवदत्

"अधिकं धनं अस्ति, मम अधिकं बलं च आसीत् इति मन्ये। अहं बैडमिण्टन-क्रीडायाः अपेक्षया टेनिस्-क्रीडायां उत्तमं कर्तुं शक्नोमि स्म" इति सा अपि अवदत् ।

सायना इत्यनेन बहवः बैडमिण्टन्-क्रीडां ग्रहीतुं प्रेरिताः, परन्तु ३४ वर्षीयायाः स्वयं ८ वर्षे यदा रैकेट्-क्रीडां चिनोति स्म तदा तस्याः उपरि कोऽपि उच्चैः दृष्टिपातं कर्तुं न आसीत्

"यदा अहं आरब्धवान् तदा मम कृते उच्चैः दृष्टुं कोऽपि आदर्शः नासीत्। कोऽपि उच्चैः पश्यन् 'अहं विश्वस्य प्रथमक्रमाङ्कः भवितुम् इच्छामि वा ओलम्पिकपदकविजेता भवितुम् इच्छामि' इति वक्तुं न शक्नोमि, अहं कञ्चित् तत् कृतवान् न दृष्टवान् आसीत् मम पुरतः बैडमिण्टन्-क्रीडां क्रीडति स्म” इति सायना अवदत् ।

लण्डन् ओलम्पिकस्य कांस्यपदकस्य अतिरिक्तं नेहवालः विश्वचैम्पियनशिप्स् इत्यत्र कांस्यपदकं रजतपदकं च प्राप्तवान्, बहुभिः राष्ट्रमण्डलक्रीडासु स्वर्णपदकं च प्राप्तवान्, यत्र महिलानां एकलस्पर्धायां द्वौ अपि

सा उपस्थितानां युवानां कृते क्रीडाक्षेत्रे करियरस्य अन्वेषणं कर्तुं आग्रहं कृतवती।

"अहं बालकान् सर्वदा वदामि यत् ते क्रीडासु एकाग्रतां कुर्वन्तु। चीनदेशः ६०-७० पदकानि प्राप्नोति, वयं केवलं ३-४ पदकानि प्राप्नुमः। एतावन्तः वैद्याः अभियंताः च सन्ति, तेषां नामानि वृत्तपत्रेषु न आगच्छन्ति" इति सा अवदत्।

"अहं इच्छामि यत् बालिकाः विशेषतया अग्रे आगत्य फिट् भवितुं आरभन्तु, क्रीडायां च प्रविशन्तु। अधुना वयं बालकानां कृते तत्र स्मः, विश्वस्य प्रथमक्रमाङ्कस्य, ओलम्पिकविजेतारः, एतावन्तः पदकविजेतारः च सन्ति, येषां कृते उपरि दृष्टिपातं कर्तुं शक्यते" इति सा अपि अवदत्।

स्वस्य करियरस्य विषये चिन्तयन्ती सा अवदत् यत् तस्याः परिश्रमः प्रतिभायाः अभावस्य क्षतिपूर्तिं करोति।

"मम परिश्रमः प्रियः आसीत्, अहं सर्वाधिकं प्रतिभाशाली व्यक्तिः नासीत्, मम बहु अभ्यासस्य आवश्यकता अस्ति। यदि प्रतिभाशाली खिलाडी किमपि शतवारं करोति तर्हि मया शतवारं कर्तव्यम् आसीत्। परन्तु मम परिश्रमः रोचते। मम सदृशाः मम प्रशिक्षकाः कदापि न ददति up attitude इति ।