वामबाहुवेगस्य २०२४ तमे वर्षे अद्यतनयात्रा घटनापूर्णात् न्यूनं नास्ति । मार्चमासे आईपीएल-क्रीडायाः कृते भारतं गन्तुं विमानयानेन आरुह्य गन्तुं किञ्चित् दिवसपूर्वं वाका-जालेषु विचित्र-आघातेन तस्य फाइबुला-इत्येतत् भग्नं जातम् । विशेषतः बेहरेण्डोर्फ् प्राइम फॉर्म मध्ये आसीत्, आस्ट्रेलियादेशस्य टी-२० विश्वकप-दलस्य दावेदारः इति प्रचारितः च इति कारणेन एषा चोटः दुर्गते समये आगन्तुं न शक्नोति स्म

परन्तु बेहरेण्डोर्फ् इत्यस्य कृते सफलता बैगी ग्रीन इत्यनेन न माप्यते, अपितु क्रीडायां तस्य प्रभावेण। "अहं ऑस्ट्रेलिया-देशस्य कृते द्वौ प्रारूपौ क्रीडितः, १५ वर्षाणां सर्वोत्तमभागं व्यावसायिकरूपेण क्रीडितः। सफलतायाः विषये सर्वेषां दृष्टिः भिन्ना अस्ति" इति सः cricket.com.au इत्यस्मै अवदत्।

अस्य चोटस्य कारणेन सः न केवलं आईपीएल-क्रीडायाः बहिः कृतः, यत्र सः मुम्बई-इण्डियन्स्-क्लबस्य सह ७५ लक्षरूप्यकाणां लाभप्रदं अनुबन्धं कृतवान्, अपितु विश्वकप-क्रीडायां आस्ट्रेलिया-देशस्य प्रतिनिधित्वं कर्तुं तस्य आशां अपि क्षीणं कृतवान्

"इदं सम्भवतः सर्वाधिकं क्रुद्धं सर्वाधिकं कुण्ठितं च आसीत् यत् अहं चोटस्य अनन्तरं कृतवान्, यतः एतत् एतावत् विचित्रम् आसीत्। "इदं अक्षरशः मां फ्लशं मारितवान्, मम फाइबुला च स्नैप् कृतवान्" इति बेहरेन्डोर्फ् घटनां चिन्तयन् अवदत्

वर्षस्य वर्तमानस्य आस्ट्रेलिया-देशस्य टी-२०-क्रिकेट्-क्रीडकस्य कृते एषः मर्दनात्मकः आघातः आसीत्, यः राष्ट्रिय-दलस्य कृते स्वस्य योग्यतां सिद्धयितुं आईपीएल-क्रीडायाः उपयोगं मञ्चरूपेण कर्तुं आशां कृतवान् आसीत्

"आईपीएल-क्रीडायां यत् प्रतिक्रिया आसीत् तत् मूलतः तस्य विश्वकप-दलस्य विवादं कुर्वन्तः सर्वे मुख्याः गेन्दबाजाः आईपीएल-क्रीडायां क्रीडन्ति स्म" इति सः अवदत् ।

परन्तु सत्याम् बेहरेन्डोर्फ्-प्रकारेण गति-क्रीडकः स्वस्य भविष्यस्य नियन्त्रणं कर्तुं निश्चितवान् । सः पश्चिम-ऑस्ट्रेलिया-देशेन सह स्वस्य राज्य-अनुबन्धस्य अन्तिमवर्षात् बहिः गतः, उच्च-प्रदर्शन-प्रमुखं केडे हार्वे-प्रशिक्षकं एडम् वोगेस् च वैश्विक-टी-२०-लीगेषु स्वतन्त्र-अवकाशान् अनुसरणस्य निर्णयस्य विषये सूचितवान् रात्रौ एव सः आस्ट्रेलिया, डब्ल्यूए, मुम्बई इण्डियन्स् इत्येतयोः प्रतिनिधित्वात् अनुबन्धितः स्वतन्त्रः इति यावत् अगच्छत् ।

"अतः सः उत्तमः अवसरः आसीत्, उत्तमं क्रीडितुं, अवसरेन सह स्वं स्थापयितुं, मम कृते च एषः प्रकरणः आसीत्, 'अच्छा, मम किमपि हानिः नास्ति। अहं जानामि अहं शीर्षत्रयेषु अन्यतमः नास्मि be included in the squad there was myself and realistically you’re looking at Nathan Ellis, Sean Abbott, Spencer Johnson – सम्भवतः अस्माकं चत्वारः एकं वा सम्भाव्यतया द्वौ स्थानौ अवशिष्टौ स्पर्धां कुर्वन्तः आसन्।

"अहं आशावान् आसम् यत् मम अवसरः भविष्यति तथा च IPL-क्रीडायां उत्तमं क्रीडनं तत् कर्तुं निश्चितरूपेण टिकटम् आसीत्।"

अनिश्चिततायाः अभावेऽपि बेहरेण्डोर्फ् इत्यस्य क्रिकेट्-क्रीडायां पुनरागमनं किमपि दृश्यमानात् न्यूनं नास्ति । तस्य प्रथमं कार्यं श्रीलङ्का-देशस्य लङ्का-प्रीमियर-लीग्-क्रीडायां जाफ्ना-किङ्ग्स्-क्लब-सङ्गठनेन सह ट्राफी-उत्थापनं कृतवान् । केवलं दिवसाभ्यन्तरे सः टोरोन्टो नेशनल्स्-क्लबस्य ग्लोबल-टी-२० कनाडा-उपाधिं प्राप्तुं साहाय्यं कुर्वन् आसीत्, अन्तिमपक्षे ३-८ इति उल्लेखनीय-अङ्कैः सह क्रीडकस्य सम्मानं अर्जयति स्म

"मया मम स्वतन्त्राभियानं द्वयोः स्पर्धाभ्यां द्वौ विजयौ आरब्धम्" इति बेहरेण्डोर्फ् विनोदं कृतवान् । "यदि त्वं विजयं प्राप्तुम् इच्छसि तर्हि मां उद्धृत्य!"

"युवाः बालकाः यत् स्वप्नं पश्यन्ति तस्य पराकाष्ठा बैगी ग्रीन इत्येतत् धारयितुम् इच्छन्ति" इति बेहरेण्डोर्फ् स्वीकृतवान् । "किन्तु केवलं मया टेस्ट् क्रिकेट् न क्रीडितः इति कारणेन किं तस्य अर्थः अस्ति यत् मम सफलं करियरं न अभवत्? अहं अवश्यमेव न मन्ये।"

बेहरेण्डोर्फ् इत्यस्य रेड-बॉल-क्रीडायाः, यस्मिन् सः २३.८५ इत्यस्य प्रभावशालिनः औसतेन १२६ प्रथमश्रेणीयाः विकेट्-आदयः गृहीतवान् परन्तु तस्य टी-२०-यात्रा समाप्तुं दूरम् अस्ति यथा टी-२० लीग्-क्रीडाः लाभप्रद-अवकाशान् निरन्तरं प्रदास्यन्ति, तथैव बेहरेन्डोर्फ् इत्यस्य मतं यत् अधिकाः खिलाडयः तस्य पदचिह्नानि अनुसृत्य वैश्विक-टी-२०-परिपथस्य पक्षे राज्य-अनुबन्धान् त्यक्तुं चयनं करिष्यन्ति

"अहं मन्ये अग्रे गत्वा क्रीडकानां राज्यसौदान् त्यक्तुं प्रकरणाः भविष्यन्ति, विशेषतः टी-२० क्रिकेट् क्रीडायाः आकारं यथा ददाति" इति सः अवदत्।