उत्तर 24 परगण (पश्चिम बंगाल) [भारत], पश्चिम बंगाल भाजपा अध्यक्ष डॉ. सुकान्त मजुमदार गुरुवार को उत्तर 24 परगणों में चुनावोत्तर हिंसा से प्रभावित पार्टी कार्यकर्ताओं के दर्शन किया।

सः आरोपितवान् यत् तस्य दलस्य कार्यकर्तृणां उपरि आक्रमणं कृत्वा तेषां गृहाणि टीएमसी-ध्वजं वहन्तः जनाः लुण्ठितानि।

सः अवदत् यत्, "अस्माकं दलस्य कार्यकर्तृणां उपरि आक्रमणं कृत्वा तेषां गृहाणि लुण्ठितानि। धनं, आभूषणं च लुण्ठितम्। टीएमसी-ध्वजवाहकैः अपि मम उपरि आक्रमणं कृतम्।"

उत्तर २४ परगनासु बसिरहत लोकसभा निर्वाचनक्षेत्रस्य प्रभावितभाजपा कार्यकर्तारः समर्थकाः च मिलितुं राज्यभाजपा अध्यक्षः कोलकातातः प्रस्थितवान्। तृणमूलकार्यकर्तारः सुकान्तमजुमदारस्य काफिलं मिनाखानप्रवेशमात्रेण स्थगितवन्तः। पुलिस आगत्य तान् निष्कास्य सुकान्तमजुमदारस्य काफिलं अवरुद्धवान्।

सः अवदत् यत् सः मण्डलस्य पुलिस अधीक्षकेन सह मिलित्वा एतेषां विषयेषु तान् सूचयिष्यामि।

ततः पूर्वं पश्चिमबङ्गस्य विपक्षनेता सुवेन्दु अधिकारी गुरुवासरे राज्यपालं सी.वी.

पश्चिमबङ्गस्य राज्यपालं प्रति लिखिते पत्रे भाजपानेता अधिकारी अवदत् यत् २०२४ तमस्य वर्षस्य संसदीयसामान्यनिर्वाचनपरिणामानां घोषणायाः अनन्तरं जूनमासस्य ४ दिनाङ्के "शासकप्रबन्धस्य गुण्डाः" पश्चिमबङ्गदेशे "भाजपाकार्यकर्तृणां उपरि उन्मत्तः" अभवन्

"यथा अधुना पश्चिमबङ्गराज्यस्य पर्यायः जातः, तथैव सत्ताधारीप्रबन्धस्य गुण्डाः भाजपायाः कार्यकर्तृणां उपरि उन्मत्तः अभवन्, २०२४ तमस्य वर्षस्य संसदीयसामान्यनिर्वाचनस्य परिणामस्य घोषणायाः अनन्तरं यस्य घोषणा जूनमासस्य चतुर्थे दिनाङ्के अभवत्" इति अधिकारी उक्तवान्‌।

सः अवदत् यत्, बङ्गदेशे २०२१ तमे वर्षे विधानसभानिर्वाचनपरिणामानां घोषणानन्तरं ये घटनाः अभवन्, तेषां पुनरावृत्तिः इव दृश्यते, यस्य परिणामेण भाजपा-कार्यकर्तानां मृत्युः अभवत्

अधिकारी इत्यनेन अपि आरोपः कृतः यत्, निर्वाचनानन्तरं स्थितानां केन्द्रीयसशस्त्रसेनानां उपयोगः न क्रियते, यत्र सत्ताधारी दलस्य गुण्डाः भाजपाकार्यकर्तृन् लक्ष्यं कुर्वन्ति, तत्र क्षीणतां गच्छन्ती स्थितिं नियन्त्रयितुं।