सरमा इत्यनेन उक्तं यत् स्थायीनिवासीप्रमाणपत्रं (पीआरसी) स्थानीयजनानाम् अधिकारानां रक्षणं कर्तुं न शक्नोति, यतः यदि कश्चन व्यक्तिः असमदेशे वर्षत्रयं यावत् निवसति तर्हि पीआरसी प्राप्तुं शक्यते।

महाविद्यालयेषु सहायकप्रोफेसरस्य, पुस्तकालयस्य, तृतीयश्रेणीयाः, चतुर्थश्रेणीयाः च कर्मचारिणां नियुक्त्यर्थं पीआरसी-सङ्घस्य छूटस्य विषये उच्चशिक्षाविभागस्य अधिसूचनातः उत्पन्नप्रतिक्रियाणां विषये मुख्यमन्त्री टिप्पणी अभवत्।

सः अवदत् यत् राज्यसर्वकारेण चयनार्थं स्थानीयभाषायाः योग्यतां अनिवार्यं कृतवती यत् तस्य मते स्थानीयजनानाम् अधिकारानां हितानाञ्च रक्षणं करिष्यति।

असमस्य शिक्षामन्त्री रनोजपेगुः X इत्यस्मिन् उक्तवान् यत्, “स्थायी आवासीयप्रमाणपत्रसम्बद्धा सूचना उच्चशिक्षानिदेशकेन सर्वकारस्य अनुमोदनं विना जारीकृता। डीएचई इत्यस्मै तत्क्षणमेव सूचनां निवृत्तुं निर्देशः दत्तः अस्ति” इति ।

सरमा X इत्यस्मिन् उक्तवान् यत्, “उच्चशिक्षानिदेशकेन केन प्राधिकारेण एतत् परिपत्रं निर्गतम् इति विषये अधिकं पृच्छन्तु। एतादृशं परिपत्रं केवलं सर्वकारेण एव निर्गन्तुं शक्यते स्म, न तु निदेशालयेन”।

डीएचई-द्वारा जारीकृतेन परिपत्रेण अखिल-असम-छात्र-सङ्घस्य (AASU) अनेकेभ्यः पक्षेभ्यः आलोचना उत्पन्ना आसीत् यत्र अस्य कदमस्य निन्दां कृत्वा सर्वकारं “स्थानीयजनानाम् प्रति अधिकं उत्तरदायी” भवितुम् आग्रहं कृतवान् आसीत्

आसु-सङ्घः तत्कालं प्रभावेण परिपत्रं निरसयितुं अपि आग्रहं कृतवान् ।

असम उच्चशिक्षाविभागेन ४ जुलै दिनाङ्के विभिन्नमहाविद्यालयानाम् प्राचार्याणां समक्षं परिपत्रे उक्तं यत् महाविद्यालयेषु सहायकप्रोफेसरः, पुस्तकालयस्य, तृतीयश्रेणी, चतुर्थश्रेणी च कर्मचारिणां नियुक्त्यर्थं पीआरसी अनिवार्यं नास्ति।