“आसु-सङ्घस्य अध्यक्षः उत्पल-सर्मा च मया सह बरुआः सह दीर्घकालं यावत् चर्चा कृता, सः महासचिवपदात् मुक्तः भविष्यति। छात्रसङ्गठनस्य प्रतिबिम्बस्य रक्षणार्थं एतत् कृतम् । आगामिनि निकायस्य राज्यस्तरीयसभायां बरुआः स्वकर्तव्यतः अवकाशं गृह्णीयात् इति अपेक्षा अस्ति” इति भट्टाचार्यः मीडियाव्यक्तिभ्यः अवदत्।

महिला छात्रा आरोपितवती यत् बरुआहः तस्याः धमकीम् अयच्छत्, भावनात्मकरूपेण शारीरिकरूपेण च दुर्व्यवहारं कृतवान्, विवाहस्य मिथ्याप्रतिज्ञां च कृतवान्। आरोपेण बहु आलोचना उत्पन्ना परन्तु आसुः स्थितिं शिरसा निवारणं कुर्वन् अस्ति तथा च बरुआहं स्वेच्छया राजीनामा दातुं अपि अनुमतिं ददाति।

यद्यपि बरुआः पूर्वं छात्रेण सह डेटिङ्ग् कृतवान् इति स्वीकुर्वति तथापि सः षड्मासात् पूर्वं सम्बन्धं निरस्तं कृतवान् इति दावान् अकरोत् । सः अस्मिन् प्रकरणे पूर्वानुमानात्मकं जमानतं गृहीतवान् अस्ति।

छात्रनेता अवदत् यत् एते निजीविषयाः सन्ति, सः न इच्छति यत् तस्य व्यक्तिगतकार्याणि सार्वजनिकानि भवेयुः। सः अवदत् यत् सः न्यायालये सर्वाणि सूचनानि प्रदास्यति, श्रवणस्य अनन्तरं समुचितं कार्यवाही च करिष्यति।

“मम मम्मा अपि मानसिकदुःखं अनुभवति। मम मातुः स्वास्थ्यं, तत्र सम्बद्धायाः बालिकायाः ​​स्वास्थ्यं च प्रमुखचिन्ता अस्ति। अस्मिन् कठिने काले ये मम साहाय्यं कृतवन्तः तेषां सर्वेषां कृते अहं कृतज्ञः अस्मि । अहं स्वीकुर्वन् अस्मि यत् अहं २०२१ तः बालिकायाः ​​सह सम्बन्धे अस्मि, परन्तु अहं स्पष्टं कर्तुम् इच्छामि यत् वयं पुनः एकत्र न आसन्” इति बरुआः अवदत्।

“गतकेभ्यः वर्षेभ्यः अस्माकं सम्बन्धे अनेके मतभेदाः उद्भूताः, कालान्तरे एते असहमताः तीव्राः भवितुम् आरब्धाः । बालिका यत् अवदत् तत् सत्यम्। मम मातुः अपि सा सम्यक् मिलति स्म । अहं गतषड्मासान् यावत् अस्मात् विषयात् दूरं स्थापितवान्” इति सः अपि अवदत् ।

गौहाटीविश्वविद्यालये विधिविभागे अध्ययनं कुर्वती २२ वर्षीयायाः बालिका अपि प्रतिजीवकदवानां सेवनेन आत्महत्यायाः प्रयासं कृतवती इति कथ्यते। सा कतिपयदिनानि पूर्वं आसु-नगरस्य शीर्षनेतुः विरुद्धं पुलिस-शिकायतां कृतवती ।