गुवाहाटी- असमस्य १४ लोकसभाक्षेत्रेषु एकस्मिन् निर्वाचनक्षेत्रेषु सत्ताधारी भाजपा तस्याः सहयोगी च असोमगणपरिषदः, संयुक्तजनदलस्य उदारपक्षः च नव, विपक्षी काङ्ग्रेसः चतुर्षु, निर्दलीयः च अग्रणीः सन्ति मंगलवासरः , निर्वाचनाधिकारिणां मते।

भाजपा सप्तक्षेत्रेषु अग्रे अस्ति यत्र डिब्रुगढे केन्द्रीयमन्त्री सर्वानन्दसोनोवालः, काजीरङ्गे राज्यसभासांसदः कामाख्याप्रसादतासा, तेजपुरे विधायकरञ्जीतदत्तः, लखीमपुरे उपविष्टः सांसदप्रदानबरुः,गुवाहाटीनगरे बिजुलीकलितामेधिः,दरङ्ग-उदलगुरीपरिमलनगरे दिलीपसैकिया च सिलचर (एससी) में सुक्लाबैद्य प्रारम्भिक अग्रता लेते हुए।

एनडीए-घटकौ एजीपी-यूपीपीएल-योः अपि बारपेटा-कोकराझारयोः प्रारम्भिक-अग्रताः क्रमशः विधायकाः फनीभूषणचौधरी, जयन्तबसुमतारी च सह निर्वाहिताः सन्ति।

लोकसभा उपनेता विपक्षी गौरव गोगोई जोरहाट में, बैठे नागांव सांसद प्रोद्युत बोरडोलोई, धुबरी में विधायक रकीबुल हुसैन, करीमगंज में हाफिज रशीद अहमद चौधरी सम्प्रति अग्रणी हैं।

निर्दलीय प्रत्याशी जे आई कठार ने डिफु (जनजाति) निर्वाचनक्षेत्रे भाजपा प्रतिद्वन्द्वी अमरसिंह तिस्सो विरुद्धं पतली अग्रता निर्वाहिता अस्ति।

एआइयूडीएफ-अध्यक्षः त्रिवारं धुबरी-सांसदः च बदरुद्दीन-अजमलः, भाजपा-जोरहाट-संसदः च टोपोन् गोगोई च पश्चात्तापं कुर्वन्तः प्रमुखाः अभ्यर्थिनः सन्ति

१५२ हॉलमध्ये गणना भवति, यत्र १,९४१ गणनामेजैः सुसज्जिताः सन्ति, ५२ केन्द्रेषु ५,८२३ गणनाकर्मचारिणः, अभ्यासे सम्बद्धाः ६४ सामान्यपर्यवेक्षकाः च सन्ति

19 अप्रैल, 26 अप्रैल, 7 मे 7 मे मतदानं त्रिचरणं कृत्वा डिब्रुगढ, जोरहाट, काजिरंगा, सोनितपुर, लखीमपुर, नगांव, डिफु (जनजाति), दररंग-उदलगुरी, करिंगंज, सिलचर (अनुसूचित जाति), बारपेटा, कोकराझार, धुबरी तथा... गुवाहाटी।

राज्ये एनडीए-गठबन्धनः भाजपा-सङ्गठनेन सह सर्वेषु १४ आसनेषु ११ आसनेषु प्रतिस्पर्धितवान्, यदा तु १६ दलस्य संयुक्तविपक्षमञ्चस्य असमस्य (UOFA) घटकः काङ्ग्रेसपक्षः १३ सीटेषु प्रतिस्पर्धां कृत्वा डिब्रुगढसीटं त्यक्त्वा असमजातीयपरिषदः कृते निर्वाचितवान् यदा एआइयूडीएफ त्रयः, आप च द्वयोः स्पर्धाम् अकरोत् ।

निवर्तमानस्य लोकसभायां भाजपायाः नव, काङ्ग्रेसस्य त्रीणि, एआइयूडीएफ, राज्यात् एकैकं स्वतन्त्रं च आसनानि आसन् ।