गुवाहाटी (असम) [भारत], नवीन आपराधिककानूनानां विषये मीडियायाः अवगमनं वर्धयितुं सूचनाप्रसारणमन्त्रालयस्य अन्तर्गतं गुवाहाटीप्रेससूचनाब्यूरो असमपुलिसस्य सहकारेण गुवाहाटीनगरे मीडियाकर्मचारिणां कृते मीडियाकार्यशालायाः आयोजनं कृतवान् मंगलवासरे।

कार्यशालायाः उद्देश्यं पत्रकारान् नवीन-आपराधिककानूनानां- भारतीयनागारिक-सुरक्षा-संहिता-भारतीय-न्याय-संहिता-भारतीय-साक्ष्य-अधिनियम-विषये अन्वेषणेन सुसज्जितं कर्तुं आसीत्, यत् 1 जुलाई, 2024 तः कार्यान्वितं भविष्यति।

ज्ञानेन्द्र प्रताप सिंह, डीजीपी, असम ने मुख्य अतिथि के रूप में इस अवसर की शोभा बधाई। सः अवदत् यत् नूतनानां कानूनानां कार्यान्वयनम् एकः महत्त्वपूर्णः अवसरः अस्ति, असमपुलिसः तान् कार्यान्वितुं सज्जा अस्ति। असमपुलिसस्य प्रायः २०० अधिकारिणः आपराधिकन्यायिकविज्ञानस्य प्रशिक्षणं प्राप्तवन्तः।

सिंहः अवदत् यत्, "नवकानूनानां प्रयोज्यतायां, तत्सम्बद्धानां प्रकरणानाम् निवारणे तेषां कथं ग्रहणं कर्तव्यमिति च अधिकारिणः प्रशिक्षिताः सन्ति। कतिपयेषु मासेषु ५०० तः अधिकाः अधिकारिणः प्रशिक्षिताः भविष्यन्ति।"

सः अपि अवदत् यत् परिवर्तनशीलसमयस्य आवश्यकतां पूरयितुं आपराधिककायदानानि अद्यतनं भवन्ति।

सीआईडी ​​असमस्य एडीजीपी मुन्नाप्रसाद गुप्ता इत्यनेन आपराधिककानूनेषु सुधारस्य गहनविश्लेषणं तेषां निहितार्थानां च गहनं विश्लेषणं कृतम्। सः नियमत्रयेषु परिवर्तनं प्रकाशितवान् ।

गुप्ता अवदत् यत् आपराधिककायदानेषु प्रमुखाः परिवर्तनाः कृताः, विशेषतः महिलानां बालकानां च कृते पीडितायाः अधिकारेषु अधिकं ध्यानं दत्तम् अस्ति। न्यायव्यवस्थायां प्रौद्योगिक्याः उपयोगः वर्धितः अस्ति तथा च क्षुद्र-अपराधस्य दण्डरूपेण सामुदायिकसेवा आरब्धा अस्ति ।

सः अवदत् यत् नियमाः दण्डस्य अपेक्षया न्याये एव केन्द्रीभवन्ति, शीघ्रं न्यायं दातुं च उद्दिश्यन्ते। एते नियमाः न्यायप्रक्रियाम् उपद्रवमुक्तं करिष्यन्ति, यत्र डिजिटलसाक्ष्यं भौतिकसाक्ष्यस्य सममूल्यम् आगतं अस्ति। अधुना, एकस्य भिडियोस्य मेघसञ्चयः प्राथमिकं प्रमाणं भविष्यति।

के सतीश नम्बुदिरीपाद, डीजी, एनई जोन स्वागतभाषणं कृत्वा आपराधिकन्यायव्यवस्थायां दर्शनं दृष्टिकोणं च कथं परिवर्तितम् इति विषये चर्चां कृतवान्। इदानीं जनानां कृते एषा व्यवस्था अधिका सुलभा भविष्यति। सः परितः घटमानानां घटनानां अवगमनाय व्याख्यानार्थं च विस्तृतजनस्य जागरूकतां जनयितुं पत्रकारानां महत्त्वपूर्णां भूमिकां प्रकाशितवान्।

सः सर्वकारेण सर्वैः हितधारकैः सह कृतायाः कठोरपरामर्शप्रक्रियायाः विषये प्रकाशितवान् यत्र विधिन्यायमन्त्रालयेन हितधारकाणां कृते गुवाहाटीनगरे १८, १९ मे दिनाङ्केषु कार्यशाला अपि आयोजिता।

विभिन्नमाध्यमानां पत्रकारैः सहभागितायां कार्यशालायां नूतनकायदानानां व्यावहारिकप्रयोगविषये अन्तरक्रियाशीलसत्रस्य स्पष्टीकरणस्य च मञ्चः प्रदत्तः। पीआईबी इत्यस्य अतिरिक्तमहानिदेशिका जेन् नामचुः प्रश्नोत्तरसत्रस्य संचालनं कृतवती तदनन्तरं कार्यशाला अभवत्।

I& B Ministry, Assam Police इत्यस्य अधिकारिणः तथा च सर्वेषां प्रमुखानां Media houses इत्यस्य प्रतिनिधिभिः कार्यशालायां भागः प्राप्तः।