मृतकस्य पहिचानं धुबरी-नगरस्य बिलसीपारा-स्थानस्य शिश-निकेतन-विद्यालयस्य प्रथमश्रेणी-छात्रः शुभंकर-बरमनः इति आधिकारिकसूत्रेषु उक्तम्।

स्थानीयजनाः दावान् कृतवन्तः यत् बर्मनः स्थले एव स्वर्गं गतः। परन्तु बर्मनः त्वरितरूपेण समीपस्थं चिकित्सालयं गतः, तत्र वैद्याः तं मृतं घोषितवन्तः ।

इत्थं बरमनस्य माता गम्भीररूपेण चोटं प्राप्य चिकित्सायै टी बोंगाईगांव सिविल हॉस्पिटलं भवितुमर्हति।

एकस्य अधिकारीणः अनुसारं धुबरीमण्डले बुधवासरस्य प्रातःपर्यन्तं प्रचण्डवृष्टिः अभवत्।

ततः पूर्वं मंगलवासरे मोरिगांवमण्डलस्य एकः छात्रः विद्यालयं गच्छन् एकः विशालः वृक्षः टेम्पो-यानेन पतितः इति कारणेन प्राणान् त्यक्तवान्।

ठ मण्डलस्य धुपगुरीक्षेत्रस्य कौशिक अम्फी इति पीडितं ज्ञातम्।

असमस्य अनेकाः जिल्हेषु बुधवासरे विद्यालयाः, महाविद्यालयाः, अन्ये च शिक्षासंस्थाः बन्दाः अभवन् यतः मौसमविभागेन राज्ये प्रचण्डवृष्टिः, तूफानाः च भविष्यन्ति इति भविष्यवाणी कृता।