पुणे, महाराष्ट्रस्य पुणे-मण्डले बुधवासरे पुलिसेन दावितं यत् महादेव-सट्टेबाजी-अनुप्रयोगसहितस्य अवैध-सट्टेबाजी-अनुप्रयोगानाम् भुगतानं संसाधितं कृत्वा एकं सेटअपं उद्घाटितवान्।

परिसरे प्राप्तानां ९० तः अधिकानां व्यक्तिनां प्रश्नोत्तरं क्रियते इति पुलिसाधिकारिणः अवदन्।

एकः अधिकारी अवदत् यत् मंगलवासरे अर्धरात्रे प्रायः नारायणगौ-नगरस्य त्रिमहलाभवनस्य उपरि पुलिसैः छापा मारिता यतः ततः सट्टेबाजीसम्बद्धं वॉर् इति विषये निवेशाः प्राप्ताः।

“फलतः वयं छापां कृतवन्तः । तदनन्तरं पृच्छासु ज्ञातं यत् यद्यपि प्रत्यक्षतया सट्टेबाजीयां कोऽपि न संलग्नः, तथापि महादेवसट्टेबाजी एप् इत्यादीनां illici सट्टेबाजीमञ्चानां भुगतानं वास्तवमेव संसाधयति स्म” इति पुणेमण्डलस्य पुलिसाधीक्षकः पंकजदेशमुखः अवदत्।

देशमुखस्य मते अस्मिन् कार्ये “खच्चरलेखानां माध्यमेन भुगतानस्य प्रक्रिया आसीत् । “बाह्यरूपेण, यूनिट् कम्पनीयाः वित्तं वा ऋणप्रक्रियाविभागः इति भासते स्म । परन्तु तस्य वास्तविकः संलग्नता अवैधसट्टेबाजी-अनुप्रयोगानाम् भुगतानस्य सुविधायां आसीत्” इति सः अवदत् ।

भवनं गतमासद्वयात् पट्टे गृहीतम् आसीत्, अस्मिन् काले यूनि कार्यरतम् इति सः अवदत्।

देशमुखः अवदत् यत्, “अस्माभिः एकः स्थानीयः सहितः ९० तः अधिकाः व्यक्तिः प्रश्नः कृतः यत् कानूनी कार्यवाही आरभ्यत इति प्रक्रिया प्रचलति।

तत् महत् घोटालम् इति आह्वयन् अधिकारी अवदत् यत् तस्य परिमाणं, तया सह सम्बद्धाः सर्वे च अन्वेषणकाले प्रकाशिताः भविष्यन्ति।

प्रवर्तन निदेशालयस्य अनुसारं th महादेव सट्टेबाजी एप् प्रकरणे अपराधस्य प्रक्षेपिता आयः प्रायः ६,००० कोटिरूप्यकाणि अस्ति।