सरकारीरेलपुलिसस्य अधिकारिणः अवदन् यत् गुवाहाटीनगरं गच्छन्त्याः रेलयानस्य आरुह्य पूर्वं गुरुवासरे रात्रौ अगरतालारेलस्थानकात् चत्वारि महिलाः एकः नाबालिगः च सहिताः अष्टाः बाङ्गलादेशीयाः नागरिकाः गृहीताः।

सीमासुरक्षाबलस्य प्रवक्ता अवदत् यत् सीमारक्षकबलस्य कर्मचारिभिः गुरुवासरे रात्रौ दक्षिणत्रिपुरादेशस्य सबरूमतः त्रयः अपि बाङ्गलादेशीयाः नागरिकाः, एकः भारतीयः टौट् च गृहीतः।

जीआरपी सूत्रेषु उक्तं यत् विगतमासद्वये अगरतलारेलस्थानकात् सप्त रोहिङ्ग्यासहिताः १०२ विदेशीयाः नागरिकाः गृहीताः।

४ जुलै दिनाङ्के उत्तरत्रिपुरामण्डलात् प्रथमं गुवाहाटीं ततः हैदराबादं गन्तुं बसयानेषु आरुह्य गन्तुं प्रवृत्ताः आसन् तदा उत्तरत्रिपुरामण्डलात् २५ रोहिङ्ग्याः गृहीताः।

अधिकारिणः अवदन् यत् सर्वे बाङ्गलादेशिनः रोहिङ्ग्याः च “कार्यस्य अन्वेषणार्थं” भारतस्य अन्यराज्येषु गन्तुं रेलयानं वा बसयानं वा आरुह्य अवैधरूपेण त्रिपुरानगरं प्रविष्टवन्तः।

त्रिपुरादेशे अवैधरूपेण प्रवेशात् पूर्वं रोहिङ्ग्याः बाङ्गलादेशस्य कोक्सबाजारे स्वशिबिरात् पलायिताः, यत्र २०१७ तमे वर्षात् म्यान्मारदेशात् विस्थापिताः दशलाखाधिकाः रोहिंग्याजनाः निवसन्ति।

सीमापारतः वर्धमानस्य घुसपैठस्य कारणात् त्रिपुरा-मुख्यमन्त्री माणिकसाहा गतसप्ताहे उच्चस्तरीयसभायां बीएसएफ-पुलिस-अधिकारिभ्यः घुसपैठं, तस्करीं, अवैधव्यापारं, सीमा-अपराधं च निवारयितुं समुचितं उपायं कर्तुं आह।

बीएसएफस्य त्रिपुरासीमायाः महानिरीक्षकः पटेलपीयूषपुरुषोत्तमदासः अवदत् यत् त्रिपुरेण सह ८५६ कि.मी.पर्यन्तं भारत-बाङ्गलादेश-सीमायां कृत्रिमबुद्धि-सक्षम-कैमरा-मुख-परिचय-उपकरणैः सह अत्याधुनिक-निगरानी-प्रौद्योगिक्या भौतिक-प्रभुत्वं वर्धितम् अस्ति घुसपैठं, अपराधादिकं अवैधकार्यं निवारयति।